अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयति / अंहति
अंहयतः / अंहतः
अंहयन्ति / अंहन्ति
मध्यम
अंहयसि / अंहसि
अंहयथः / अंहथः
अंहयथ / अंहथ
उत्तम
अंहयामि / अंहामि
अंहयावः / अंहावः
अंहयामः / अंहामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयते / अंहते
अंहयेते / अंहेते
अंहयन्ते / अंहन्ते
मध्यम
अंहयसे / अंहसे
अंहयेथे / अंहेथे
अंहयध्वे / अंहध्वे
उत्तम
अंहये / अंहे
अंहयावहे / अंहावहे
अंहयामहे / अंहामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंह्यते
अंह्येते
अंह्यन्ते
मध्यम
अंह्यसे
अंह्येथे
अंह्यध्वे
उत्तम
अंह्ये
अंह्यावहे
अंह्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः