अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आंहयत् / आंहयद् / आंहत् / आंहद्
आंहयताम् / आंहताम्
आंहयन् / आंहन्
मध्यम
आंहयः / आंहः
आंहयतम् / आंहतम्
आंहयत / आंहत
उत्तम
आंहयम् / आंहम्
आंहयाव / आंहाव
आंहयाम / आंहाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहयत / आंहत
आंहयेताम् / आंहेताम्
आंहयन्त / आंहन्त
मध्यम
आंहयथाः / आंहथाः
आंहयेथाम् / आंहेथाम्
आंहयध्वम् / आंहध्वम्
उत्तम
आंहये / आंहे
आंहयावहि / आंहावहि
आंहयामहि / आंहामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंह्यत
आंह्येताम्
आंह्यन्त
मध्यम
आंह्यथाः
आंह्येथाम्
आंह्यध्वम्
उत्तम
आंह्ये
आंह्यावहि
आंह्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः