अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंह्यात् / अंह्याद्
अंह्यास्ताम्
अंह्यासुः
मध्यम
अंह्याः
अंह्यास्तम्
अंह्यास्त
उत्तम
अंह्यासम्
अंह्यास्व
अंह्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिषीष्ट / अंहिषीष्ट
अंहयिषीयास्ताम् / अंहिषीयास्ताम्
अंहयिषीरन् / अंहिषीरन्
मध्यम
अंहयिषीष्ठाः / अंहिषीष्ठाः
अंहयिषीयास्थाम् / अंहिषीयास्थाम्
अंहयिषीढ्वम् / अंहयिषीध्वम् / अंहिषीढ्वम् / अंहिषीध्वम्
उत्तम
अंहयिषीय / अंहिषीय
अंहयिषीवहि / अंहिषीवहि
अंहयिषीमहि / अंहिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहिषीष्ट / अंहयिषीष्ट
अंहिषीयास्ताम् / अंहयिषीयास्ताम्
अंहिषीरन् / अंहयिषीरन्
मध्यम
अंहिषीष्ठाः / अंहयिषीष्ठाः
अंहिषीयास्थाम् / अंहयिषीयास्थाम्
अंहिषीढ्वम् / अंहिषीध्वम् / अंहयिषीढ्वम् / अंहयिषीध्वम्
उत्तम
अंहिषीय / अंहयिषीय
अंहिषीवहि / अंहयिषीवहि
अंहिषीमहि / अंहयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः