संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रादिष्यामि - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
ह्रादिष्यसि - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
ह्रादिष्यामः - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
ह्रादिष्यन्ति - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
ह्रादिष्यामः - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्