संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्त्यायेय
उत्तम पुरुषः एकवचनम्
स्त्यायेयाथाम्
मध्यम पुरुषः द्विवचनम्
स्त्यायेयाताम्
प्रथम पुरुषः द्विवचनम्
स्त्यायेवहि
उत्तम पुरुषः द्विवचनम्
स्त्यायेमहि
उत्तम पुरुषः बहुवचनम्