संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लङ्किष्यामः - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
श्लङ्किष्यति - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
श्लङ्किष्यावः - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
श्लङ्किष्यति - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
श्लङ्किष्यथः - श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै