संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्
श्लङ्किष्येते - उत्तम पुरुषः एकवचनम्
False
श्लङ्किष्यामहे - उत्तम पुरुषः एकवचनम्
False
श्लङ्किष्येते - प्रथम पुरुषः बहुवचनम्
False
श्लङ्किष्येथे - मध्यम पुरुषः द्विवचनम्
True
श्लङ्किष्यावहे - उत्तम पुरुषः द्विवचनम्
True