संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रोष्यथ - श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
श्रोष्यन्ति - श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
श्रोष्यथः - श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
श्रोष्यथः - श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
श्रोष्यावः - श्रु - श्रु श्रवणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै