संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

व्याय्येयाथाम् - व्यय् - व्ययँ क्षेपे चत्येके चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
व्याय्येमहि - व्यय् - व्ययँ क्षेपे चत्येके चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
व्याय्येरन् - व्यय् - व्ययँ क्षेपे चत्येके चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
व्याय्येयाताम् - व्यय् - व्ययँ क्षेपे चत्येके चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
व्याय्येय - व्यय् - व्ययँ क्षेपे चत्येके चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्