संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वुङ्गिष्यथ - वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
वुङ्गिष्यन्ति - वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
वुङ्गिष्यसि - वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
वुङ्गिष्यथः - वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
वुङ्गिष्यन्ति - वुङ्ग् - वुगिँ वर्जने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्