संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

विवर्किताहे
उत्तम पुरुषः एकवचनम्
विवर्कितारः
प्रथम पुरुषः बहुवचनम्
विवर्कितास्महे
उत्तम पुरुषः बहुवचनम्
विवर्कितासाथे
मध्यम पुरुषः द्विवचनम्
विवर्कितारौ
प्रथम पुरुषः द्विवचनम्