संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
वि + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्
विवर्किताहे
उत्तम पुरुषः एकवचनम्
विवर्कितारः
प्रथम पुरुषः बहुवचनम्
विवर्कितास्महे
उत्तम पुरुषः बहुवचनम्
विवर्कितासाथे
मध्यम पुरुषः द्विवचनम्
विवर्कितारौ
प्रथम पुरुषः द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम