संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवल्गिष्ठाः - वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अवल्गिषत - वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अवल्गिषि - वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अवल्गिष्ठाः - वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अवल्गिषत - वल्ग् - वल्गँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने