संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लुलोकथुः - लोक् - लोकृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
लुलोकिम - लोक् - लोकृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
लुलोकिम - लोक् - लोकृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
लुलोकिथ - लोक् - लोकृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
लुलोकिव - लोक् - लोकृँ दर्शने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्