संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
मङ्क् - मकिँ मण्डने भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्
मङ्क्येय
उत्तम पुरुषः एकवचनम्
मङ्क्येयाथाम्
मध्यम पुरुषः द्विवचनम्
मङ्क्येयाताम्
प्रथम पुरुषः द्विवचनम्
मङ्क्येथाः
मध्यम पुरुषः एकवचनम्
मङ्क्येत
प्रथम पुरुषः एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम