संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पतिष्यावः - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
पतिष्यतः - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
पतिष्यति - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
पतिष्यतः - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
पतिष्यसि - पत - पत देवशब्दे गतौ वा ... चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्