संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्
द्रष्टास्थ
मध्यम पुरुषः बहुवचनम्
द्रष्टास्मः
उत्तम पुरुषः बहुवचनम्
द्रष्टारौ
प्रथम पुरुषः द्विवचनम्
द्रष्टारः
प्रथम पुरुषः बहुवचनम्
द्रष्टास्थः
मध्यम पुरुषः द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम