संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

तङ्गितारौ
प्रथम पुरुषः द्विवचनम्
तङ्गितास्थः
मध्यम पुरुषः द्विवचनम्
तङ्गितास्मि
उत्तम पुरुषः एकवचनम्
तङ्गिता
प्रथम पुरुषः एकवचनम्
तङ्गितास्वः
उत्तम पुरुषः द्विवचनम्