संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
तक् - तकँ हसने भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्
अतकिषि
उत्तम पुरुषः एकवचनम्
अतकिष्महि
उत्तम पुरुषः बहुवचनम्
अतकिष्वहि
उत्तम पुरुषः द्विवचनम्
अतकिष्ठाः
मध्यम पुरुषः एकवचनम्
अताकि
प्रथम पुरुषः एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम