संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जस्यथ - जस् - जसुँ मोक्षने दिवादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
जस्यामि - जस् - जसुँ मोक्षने दिवादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
जस्यावः - जस् - जसुँ मोक्षने दिवादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
जस्यामि - जस् - जसुँ मोक्षने दिवादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
जस्यसि - जस् - जसुँ मोक्षने दिवादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्