संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जक्ष्याताम् - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
जक्ष्यातम् - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
जक्ष्यातम् - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
जक्ष्याव - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
जक्ष्याम - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्