संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चुक्कयितास्मि - चुक्क् - चुक्कँ व्यथने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
चुक्कयितारः - चुक्क् - चुक्कँ व्यथने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
चुक्कयितास्थः - चुक्क् - चुक्कँ व्यथने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
चुक्कयितारौ - चुक्क् - चुक्कँ व्यथने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
चुक्कयितास्मः - चुक्क् - चुक्कँ व्यथने चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै