संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गद् - गदँ व्यक्तायां वाचि भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्
अगद्ये - उत्तम पुरुषः एकवचनम्
अगद्यामहि - मध्यम पुरुषः बहुवचनम्
अगद्यामहि - उत्तम पुरुषः बहुवचनम्
अगद्यन्त - मध्यम पुरुषः बहुवचनम्
अगद्ये - उत्तम पुरुषः द्विवचनम्