संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चुखूर्द - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
चुखूर्दुः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
चुखूर्दतुः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
चुखूर्दिथ - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
चुखूर्दिव - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै