संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अक्ष्वेदाव - क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अक्ष्वेदः - क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अक्ष्वेदाम - क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अक्ष्वेदत - क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अक्ष्वेदत - क्ष्विद् - ञिक्ष्विदाँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्