संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कीलिष्यसि - कील् - कीलँ बन्धने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
कीलिष्यसि - कील् - कीलँ बन्धने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
कीलिष्यसि - कील् - कीलँ बन्धने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
कीलिष्यन्ति - कील् - कीलँ बन्धने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
कीलिष्यथः - कील् - कीलँ बन्धने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्