संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

कर्द्येध्वम्
मध्यम पुरुषः बहुवचनम्
कर्द्येय
उत्तम पुरुषः एकवचनम्
कर्द्येमहि
उत्तम पुरुषः बहुवचनम्
कर्द्येवहि
उत्तम पुरुषः द्विवचनम्
कर्द्येथाः
मध्यम पुरुषः एकवचनम्