संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

कङ्किष्ये
उत्तम पुरुषः एकवचनम्
कङ्किष्यन्ते
प्रथम पुरुषः बहुवचनम्
कङ्किष्यते
प्रथम पुरुषः एकवचनम्
कङ्किष्यध्वे
मध्यम पुरुषः बहुवचनम्
कङ्किष्येते
प्रथम पुरुषः द्विवचनम्