संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
कङ्क् - ककिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्
कङ्किष्ये
उत्तम पुरुषः एकवचनम्
कङ्किष्यन्ते
प्रथम पुरुषः बहुवचनम्
कङ्किष्यते
प्रथम पुरुषः एकवचनम्
कङ्किष्यध्वे
मध्यम पुरुषः बहुवचनम्
कङ्किष्येते
प्रथम पुरुषः द्विवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मध्यम
उत्तम