संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊषताम् - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
ऊषाणि - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
ऊषत - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
ऊषताम् - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
ऊषन्तु - ऊष् - ऊषँ रुजायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्