संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमिष्यति - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
अमिष्यामः - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
अमिष्यामि - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
अमिष्यामः - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
अमिष्यथः - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्