संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अनु + निन्द् + णिच् + सन् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

अनुनिनिन्दयिषेद्
प्रथम पुरुषः एकवचनम्
अनुनिनिन्दयिषेताम्
प्रथम पुरुषः द्विवचनम्
अनुनिनिन्दयिषेत
मध्यम पुरुषः बहुवचनम्
अनुनिनिन्दयिषेम
उत्तम पुरुषः बहुवचनम्
अनुनिनिन्दयिषेयम्
उत्तम पुरुषः एकवचनम्