संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वि + वृक् - वृकँ आदाने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

विवर्किष्येथे
मध्यम पुरुषः द्विवचनम्
विवर्किष्यन्ते
प्रथम पुरुषः बहुवचनम्
विवर्किष्यावहे
उत्तम पुरुषः द्विवचनम्
विवर्किष्यध्वे
मध्यम पुरुषः बहुवचनम्
विवर्किष्ये
उत्तम पुरुषः एकवचनम्