स्वाद् + यङ् - स्वादँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सास्वाद्यते
सास्वाद्यते
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
सास्वादिता
सास्वादिता
सास्वादिष्यते
सास्वादिष्यते
सास्वाद्यताम्
सास्वाद्यताम्
असास्वाद्यत
असास्वाद्यत
सास्वाद्येत
सास्वाद्येत
सास्वादिषीष्ट
सास्वादिषीष्ट
असास्वादिष्ट
असास्वादि
असास्वादिष्यत
असास्वादिष्यत
प्रथम  द्विवचनम्
सास्वाद्येते
सास्वाद्येते
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवतुः / सास्वादांबभूवतुः / सास्वादामासतुः
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवाते / सास्वादांबभूवाते / सास्वादामासाते
सास्वादितारौ
सास्वादितारौ
सास्वादिष्येते
सास्वादिष्येते
सास्वाद्येताम्
सास्वाद्येताम्
असास्वाद्येताम्
असास्वाद्येताम्
सास्वाद्येयाताम्
सास्वाद्येयाताम्
सास्वादिषीयास्ताम्
सास्वादिषीयास्ताम्
असास्वादिषाताम्
असास्वादिषाताम्
असास्वादिष्येताम्
असास्वादिष्येताम्
प्रथम  बहुवचनम्
सास्वाद्यन्ते
सास्वाद्यन्ते
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूवुः / सास्वादांबभूवुः / सास्वादामासुः
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूविरे / सास्वादांबभूविरे / सास्वादामासिरे
सास्वादितारः
सास्वादितारः
सास्वादिष्यन्ते
सास्वादिष्यन्ते
सास्वाद्यन्ताम्
सास्वाद्यन्ताम्
असास्वाद्यन्त
असास्वाद्यन्त
सास्वाद्येरन्
सास्वाद्येरन्
सास्वादिषीरन्
सास्वादिषीरन्
असास्वादिषत
असास्वादिषत
असास्वादिष्यन्त
असास्वादिष्यन्त
मध्यम  एकवचनम्
सास्वाद्यसे
सास्वाद्यसे
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविथ / सास्वादांबभूविथ / सास्वादामासिथ
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविषे / सास्वादांबभूविषे / सास्वादामासिषे
सास्वादितासे
सास्वादितासे
सास्वादिष्यसे
सास्वादिष्यसे
सास्वाद्यस्व
सास्वाद्यस्व
असास्वाद्यथाः
असास्वाद्यथाः
सास्वाद्येथाः
सास्वाद्येथाः
सास्वादिषीष्ठाः
सास्वादिषीष्ठाः
असास्वादिष्ठाः
असास्वादिष्ठाः
असास्वादिष्यथाः
असास्वादिष्यथाः
मध्यम  द्विवचनम्
सास्वाद्येथे
सास्वाद्येथे
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवथुः / सास्वादांबभूवथुः / सास्वादामासथुः
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवाथे / सास्वादांबभूवाथे / सास्वादामासाथे
सास्वादितासाथे
सास्वादितासाथे
सास्वादिष्येथे
सास्वादिष्येथे
सास्वाद्येथाम्
सास्वाद्येथाम्
असास्वाद्येथाम्
असास्वाद्येथाम्
सास्वाद्येयाथाम्
सास्वाद्येयाथाम्
सास्वादिषीयास्थाम्
सास्वादिषीयास्थाम्
असास्वादिषाथाम्
असास्वादिषाथाम्
असास्वादिष्येथाम्
असास्वादिष्येथाम्
मध्यम  बहुवचनम्
सास्वाद्यध्वे
सास्वाद्यध्वे
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूविध्वे / सास्वादांबभूविध्वे / सास्वादाम्बभूविढ्वे / सास्वादांबभूविढ्वे / सास्वादामासिध्वे
सास्वादिताध्वे
सास्वादिताध्वे
सास्वादिष्यध्वे
सास्वादिष्यध्वे
सास्वाद्यध्वम्
सास्वाद्यध्वम्
असास्वाद्यध्वम्
असास्वाद्यध्वम्
सास्वाद्येध्वम्
सास्वाद्येध्वम्
सास्वादिषीध्वम्
सास्वादिषीध्वम्
असास्वादिढ्वम्
असास्वादिढ्वम्
असास्वादिष्यध्वम्
असास्वादिष्यध्वम्
उत्तम  एकवचनम्
सास्वाद्ये
सास्वाद्ये
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
सास्वादिताहे
सास्वादिताहे
सास्वादिष्ये
सास्वादिष्ये
सास्वाद्यै
सास्वाद्यै
असास्वाद्ये
असास्वाद्ये
सास्वाद्येय
सास्वाद्येय
सास्वादिषीय
सास्वादिषीय
असास्वादिषि
असास्वादिषि
असास्वादिष्ये
असास्वादिष्ये
उत्तम  द्विवचनम्
सास्वाद्यावहे
सास्वाद्यावहे
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविव / सास्वादांबभूविव / सास्वादामासिव
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविवहे / सास्वादांबभूविवहे / सास्वादामासिवहे
सास्वादितास्वहे
सास्वादितास्वहे
सास्वादिष्यावहे
सास्वादिष्यावहे
सास्वाद्यावहै
सास्वाद्यावहै
असास्वाद्यावहि
असास्वाद्यावहि
सास्वाद्येवहि
सास्वाद्येवहि
सास्वादिषीवहि
सास्वादिषीवहि
असास्वादिष्वहि
असास्वादिष्वहि
असास्वादिष्यावहि
असास्वादिष्यावहि
उत्तम  बहुवचनम्
सास्वाद्यामहे
सास्वाद्यामहे
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविम / सास्वादांबभूविम / सास्वादामासिम
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविमहे / सास्वादांबभूविमहे / सास्वादामासिमहे
सास्वादितास्महे
सास्वादितास्महे
सास्वादिष्यामहे
सास्वादिष्यामहे
सास्वाद्यामहै
सास्वाद्यामहै
असास्वाद्यामहि
असास्वाद्यामहि
सास्वाद्येमहि
सास्वाद्येमहि
सास्वादिषीमहि
सास्वादिषीमहि
असास्वादिष्महि
असास्वादिष्महि
असास्वादिष्यामहि
असास्वादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
प्रथमा  द्विवचनम्
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवतुः / सास्वादांबभूवतुः / सास्वादामासतुः
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवाते / सास्वादांबभूवाते / सास्वादामासाते
असास्वादिष्येताम्
असास्वादिष्येताम्
प्रथमा  बहुवचनम्
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूवुः / सास्वादांबभूवुः / सास्वादामासुः
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूविरे / सास्वादांबभूविरे / सास्वादामासिरे
मध्यम पुरुषः  एकवचनम्
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविथ / सास्वादांबभूविथ / सास्वादामासिथ
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविषे / सास्वादांबभूविषे / सास्वादामासिषे
मध्यम पुरुषः  द्विवचनम्
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवथुः / सास्वादांबभूवथुः / सास्वादामासथुः
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवाथे / सास्वादांबभूवाथे / सास्वादामासाथे
असास्वादिष्येथाम्
असास्वादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूविध्वे / सास्वादांबभूविध्वे / सास्वादाम्बभूविढ्वे / सास्वादांबभूविढ्वे / सास्वादामासिध्वे
असास्वादिष्यध्वम्
असास्वादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूव / सास्वादांबभूव / सास्वादामास
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
उत्तम पुरुषः  द्विवचनम्
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविव / सास्वादांबभूविव / सास्वादामासिव
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविवहे / सास्वादांबभूविवहे / सास्वादामासिवहे
उत्तम पुरुषः  बहुवचनम्
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविम / सास्वादांबभूविम / सास्वादामासिम
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविमहे / सास्वादांबभूविमहे / सास्वादामासिमहे