स्वाद् + यङ् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
सास्वादाञ्चक्राते / सास्वादांचक्राते / सास्वादाम्बभूवाते / सास्वादांबभूवाते / सास्वादामासाते
सास्वादाञ्चक्रिरे / सास्वादांचक्रिरे / सास्वादाम्बभूविरे / सास्वादांबभूविरे / सास्वादामासिरे
मध्यम
सास्वादाञ्चकृषे / सास्वादांचकृषे / सास्वादाम्बभूविषे / सास्वादांबभूविषे / सास्वादामासिषे
सास्वादाञ्चक्राथे / सास्वादांचक्राथे / सास्वादाम्बभूवाथे / सास्वादांबभूवाथे / सास्वादामासाथे
सास्वादाञ्चकृढ्वे / सास्वादांचकृढ्वे / सास्वादाम्बभूविध्वे / सास्वादांबभूविध्वे / सास्वादाम्बभूविढ्वे / सास्वादांबभूविढ्वे / सास्वादामासिध्वे
उत्तम
सास्वादाञ्चक्रे / सास्वादांचक्रे / सास्वादाम्बभूवे / सास्वादांबभूवे / सास्वादामाहे
सास्वादाञ्चकृवहे / सास्वादांचकृवहे / सास्वादाम्बभूविवहे / सास्वादांबभूविवहे / सास्वादामासिवहे
सास्वादाञ्चकृमहे / सास्वादांचकृमहे / सास्वादाम्बभूविमहे / सास्वादांबभूविमहे / सास्वादामासिमहे