स्पर्ध् + यङ् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पास्पर्ध्यते
पास्पर्ध्यते
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
पास्पर्धिता
पास्पर्धिता
पास्पर्धिष्यते
पास्पर्धिष्यते
पास्पर्ध्यताम्
पास्पर्ध्यताम्
अपास्पर्ध्यत
अपास्पर्ध्यत
पास्पर्ध्येत
पास्पर्ध्येत
पास्पर्धिषीष्ट
पास्पर्धिषीष्ट
अपास्पर्धिष्ट
अपास्पर्धि
अपास्पर्धिष्यत
अपास्पर्धिष्यत
प्रथम  द्विवचनम्
पास्पर्ध्येते
पास्पर्ध्येते
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवतुः / पास्पर्धांबभूवतुः / पास्पर्धामासतुः
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवाते / पास्पर्धांबभूवाते / पास्पर्धामासाते
पास्पर्धितारौ
पास्पर्धितारौ
पास्पर्धिष्येते
पास्पर्धिष्येते
पास्पर्ध्येताम्
पास्पर्ध्येताम्
अपास्पर्ध्येताम्
अपास्पर्ध्येताम्
पास्पर्ध्येयाताम्
पास्पर्ध्येयाताम्
पास्पर्धिषीयास्ताम्
पास्पर्धिषीयास्ताम्
अपास्पर्धिषाताम्
अपास्पर्धिषाताम्
अपास्पर्धिष्येताम्
अपास्पर्धिष्येताम्
प्रथम  बहुवचनम्
पास्पर्ध्यन्ते
पास्पर्ध्यन्ते
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूवुः / पास्पर्धांबभूवुः / पास्पर्धामासुः
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूविरे / पास्पर्धांबभूविरे / पास्पर्धामासिरे
पास्पर्धितारः
पास्पर्धितारः
पास्पर्धिष्यन्ते
पास्पर्धिष्यन्ते
पास्पर्ध्यन्ताम्
पास्पर्ध्यन्ताम्
अपास्पर्ध्यन्त
अपास्पर्ध्यन्त
पास्पर्ध्येरन्
पास्पर्ध्येरन्
पास्पर्धिषीरन्
पास्पर्धिषीरन्
अपास्पर्धिषत
अपास्पर्धिषत
अपास्पर्धिष्यन्त
अपास्पर्धिष्यन्त
मध्यम  एकवचनम्
पास्पर्ध्यसे
पास्पर्ध्यसे
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविथ / पास्पर्धांबभूविथ / पास्पर्धामासिथ
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविषे / पास्पर्धांबभूविषे / पास्पर्धामासिषे
पास्पर्धितासे
पास्पर्धितासे
पास्पर्धिष्यसे
पास्पर्धिष्यसे
पास्पर्ध्यस्व
पास्पर्ध्यस्व
अपास्पर्ध्यथाः
अपास्पर्ध्यथाः
पास्पर्ध्येथाः
पास्पर्ध्येथाः
पास्पर्धिषीष्ठाः
पास्पर्धिषीष्ठाः
अपास्पर्धिष्ठाः
अपास्पर्धिष्ठाः
अपास्पर्धिष्यथाः
अपास्पर्धिष्यथाः
मध्यम  द्विवचनम्
पास्पर्ध्येथे
पास्पर्ध्येथे
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवथुः / पास्पर्धांबभूवथुः / पास्पर्धामासथुः
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवाथे / पास्पर्धांबभूवाथे / पास्पर्धामासाथे
पास्पर्धितासाथे
पास्पर्धितासाथे
पास्पर्धिष्येथे
पास्पर्धिष्येथे
पास्पर्ध्येथाम्
पास्पर्ध्येथाम्
अपास्पर्ध्येथाम्
अपास्पर्ध्येथाम्
पास्पर्ध्येयाथाम्
पास्पर्ध्येयाथाम्
पास्पर्धिषीयास्थाम्
पास्पर्धिषीयास्थाम्
अपास्पर्धिषाथाम्
अपास्पर्धिषाथाम्
अपास्पर्धिष्येथाम्
अपास्पर्धिष्येथाम्
मध्यम  बहुवचनम्
पास्पर्ध्यध्वे
पास्पर्ध्यध्वे
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूविध्वे / पास्पर्धांबभूविध्वे / पास्पर्धाम्बभूविढ्वे / पास्पर्धांबभूविढ्वे / पास्पर्धामासिध्वे
पास्पर्धिताध्वे
पास्पर्धिताध्वे
पास्पर्धिष्यध्वे
पास्पर्धिष्यध्वे
पास्पर्ध्यध्वम्
पास्पर्ध्यध्वम्
अपास्पर्ध्यध्वम्
अपास्पर्ध्यध्वम्
पास्पर्ध्येध्वम्
पास्पर्ध्येध्वम्
पास्पर्धिषीध्वम्
पास्पर्धिषीध्वम्
अपास्पर्धिढ्वम्
अपास्पर्धिढ्वम्
अपास्पर्धिष्यध्वम्
अपास्पर्धिष्यध्वम्
उत्तम  एकवचनम्
पास्पर्ध्ये
पास्पर्ध्ये
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
पास्पर्धिताहे
पास्पर्धिताहे
पास्पर्धिष्ये
पास्पर्धिष्ये
पास्पर्ध्यै
पास्पर्ध्यै
अपास्पर्ध्ये
अपास्पर्ध्ये
पास्पर्ध्येय
पास्पर्ध्येय
पास्पर्धिषीय
पास्पर्धिषीय
अपास्पर्धिषि
अपास्पर्धिषि
अपास्पर्धिष्ये
अपास्पर्धिष्ये
उत्तम  द्विवचनम्
पास्पर्ध्यावहे
पास्पर्ध्यावहे
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविव / पास्पर्धांबभूविव / पास्पर्धामासिव
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविवहे / पास्पर्धांबभूविवहे / पास्पर्धामासिवहे
पास्पर्धितास्वहे
पास्पर्धितास्वहे
पास्पर्धिष्यावहे
पास्पर्धिष्यावहे
पास्पर्ध्यावहै
पास्पर्ध्यावहै
अपास्पर्ध्यावहि
अपास्पर्ध्यावहि
पास्पर्ध्येवहि
पास्पर्ध्येवहि
पास्पर्धिषीवहि
पास्पर्धिषीवहि
अपास्पर्धिष्वहि
अपास्पर्धिष्वहि
अपास्पर्धिष्यावहि
अपास्पर्धिष्यावहि
उत्तम  बहुवचनम्
पास्पर्ध्यामहे
पास्पर्ध्यामहे
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविम / पास्पर्धांबभूविम / पास्पर्धामासिम
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविमहे / पास्पर्धांबभूविमहे / पास्पर्धामासिमहे
पास्पर्धितास्महे
पास्पर्धितास्महे
पास्पर्धिष्यामहे
पास्पर्धिष्यामहे
पास्पर्ध्यामहै
पास्पर्ध्यामहै
अपास्पर्ध्यामहि
अपास्पर्ध्यामहि
पास्पर्ध्येमहि
पास्पर्ध्येमहि
पास्पर्धिषीमहि
पास्पर्धिषीमहि
अपास्पर्धिष्महि
अपास्पर्धिष्महि
अपास्पर्धिष्यामहि
अपास्पर्धिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
प्रथमा  द्विवचनम्
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवतुः / पास्पर्धांबभूवतुः / पास्पर्धामासतुः
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवाते / पास्पर्धांबभूवाते / पास्पर्धामासाते
अपास्पर्धिष्येताम्
अपास्पर्धिष्येताम्
प्रथमा  बहुवचनम्
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूवुः / पास्पर्धांबभूवुः / पास्पर्धामासुः
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूविरे / पास्पर्धांबभूविरे / पास्पर्धामासिरे
मध्यम पुरुषः  एकवचनम्
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविथ / पास्पर्धांबभूविथ / पास्पर्धामासिथ
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविषे / पास्पर्धांबभूविषे / पास्पर्धामासिषे
मध्यम पुरुषः  द्विवचनम्
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवथुः / पास्पर्धांबभूवथुः / पास्पर्धामासथुः
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवाथे / पास्पर्धांबभूवाथे / पास्पर्धामासाथे
अपास्पर्धिष्येथाम्
अपास्पर्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूविध्वे / पास्पर्धांबभूविध्वे / पास्पर्धाम्बभूविढ्वे / पास्पर्धांबभूविढ्वे / पास्पर्धामासिध्वे
अपास्पर्धिष्यध्वम्
अपास्पर्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूवे / पास्पर्धांबभूवे / पास्पर्धामाहे
उत्तम पुरुषः  द्विवचनम्
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविव / पास्पर्धांबभूविव / पास्पर्धामासिव
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविवहे / पास्पर्धांबभूविवहे / पास्पर्धामासिवहे
उत्तम पुरुषः  बहुवचनम्
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविम / पास्पर्धांबभूविम / पास्पर्धामासिम
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविमहे / पास्पर्धांबभूविमहे / पास्पर्धामासिमहे