स्पर्ध् + यङ् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चक्राते / पास्पर्धांचक्राते / पास्पर्धाम्बभूवतुः / पास्पर्धांबभूवतुः / पास्पर्धामासतुः
पास्पर्धाञ्चक्रिरे / पास्पर्धांचक्रिरे / पास्पर्धाम्बभूवुः / पास्पर्धांबभूवुः / पास्पर्धामासुः
मध्यम
पास्पर्धाञ्चकृषे / पास्पर्धांचकृषे / पास्पर्धाम्बभूविथ / पास्पर्धांबभूविथ / पास्पर्धामासिथ
पास्पर्धाञ्चक्राथे / पास्पर्धांचक्राथे / पास्पर्धाम्बभूवथुः / पास्पर्धांबभूवथुः / पास्पर्धामासथुः
पास्पर्धाञ्चकृढ्वे / पास्पर्धांचकृढ्वे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
उत्तम
पास्पर्धाञ्चक्रे / पास्पर्धांचक्रे / पास्पर्धाम्बभूव / पास्पर्धांबभूव / पास्पर्धामास
पास्पर्धाञ्चकृवहे / पास्पर्धांचकृवहे / पास्पर्धाम्बभूविव / पास्पर्धांबभूविव / पास्पर्धामासिव
पास्पर्धाञ्चकृमहे / पास्पर्धांचकृमहे / पास्पर्धाम्बभूविम / पास्पर्धांबभूविम / पास्पर्धामासिम