सिध् - षिधूँ - शास्त्रे माङ्गल्ये च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधि
असीषिधत् / असीषिधद्
असीषिधत
असेधि
असिसिधिषीत् / असिसिधिषीद् / असिसेधिषीत् / असिसेधिषीद् / असिषित्सीत् / असिषित्सीद्
असिसिधिषि / असिसेधिषि / असिषित्सि
असेषिधिष्ट
असेषिधि
असेषेधीत् / असेषेधीद्
असेषेधि
प्रथम  द्विवचनम्
असेधिष्टाम् / असैद्धाम्
असेधिषाताम् / असित्साताम्
असीषिधताम्
असीषिधेताम्
असेधिषाताम् / असेधयिषाताम्
असिसिधिषिष्टाम् / असिसेधिषिष्टाम् / असिषित्सिष्टाम्
असिसिधिषिषाताम् / असिसेधिषिषाताम् / असिषित्सिषाताम्
असेषिधिषाताम्
असेषिधिषाताम्
असेषेधिष्टाम्
असेषेधिषाताम्
प्रथम  बहुवचनम्
असेधिषुः / असैत्सुः
असेधिषत / असित्सत
असीषिधन्
असीषिधन्त
असेधिषत / असेधयिषत
असिसिधिषिषुः / असिसेधिषिषुः / असिषित्सिषुः
असिसिधिषिषत / असिसेधिषिषत / असिषित्सिषत
असेषिधिषत
असेषिधिषत
असेषेधिषुः
असेषेधिषत
मध्यम  एकवचनम्
असेधीः / असैत्सीः
असेधिष्ठाः / असिद्धाः
असीषिधः
असीषिधथाः
असेधिष्ठाः / असेधयिष्ठाः
असिसिधिषीः / असिसेधिषीः / असिषित्सीः
असिसिधिषिष्ठाः / असिसेधिषिष्ठाः / असिषित्सिष्ठाः
असेषिधिष्ठाः
असेषिधिष्ठाः
असेषेधीः
असेषेधिष्ठाः
मध्यम  द्विवचनम्
असेधिष्टम् / असैद्धम्
असेधिषाथाम् / असित्साथाम्
असीषिधतम्
असीषिधेथाम्
असेधिषाथाम् / असेधयिषाथाम्
असिसिधिषिष्टम् / असिसेधिषिष्टम् / असिषित्सिष्टम्
असिसिधिषिषाथाम् / असिसेधिषिषाथाम् / असिषित्सिषाथाम्
असेषिधिषाथाम्
असेषिधिषाथाम्
असेषेधिष्टम्
असेषेधिषाथाम्
मध्यम  बहुवचनम्
असेधिष्ट / असैद्ध
असेधिढ्वम् / असिद्ध्वम्
असीषिधत
असीषिधध्वम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असिसिधिषिष्ट / असिसेधिषिष्ट / असिषित्सिष्ट
असिसिधिषिढ्वम् / असिसेधिषिढ्वम् / असिषित्सिढ्वम्
असेषिधिढ्वम्
असेषिधिढ्वम्
असेषेधिष्ट
असेषेधिढ्वम्
उत्तम  एकवचनम्
असेधिषम् / असैत्सम्
असेधिषि / असित्सि
असीषिधम्
असीषिधे
असेधिषि / असेधयिषि
असिसिधिषिषम् / असिसेधिषिषम् / असिषित्सिषम्
असिसिधिषिषि / असिसेधिषिषि / असिषित्सिषि
असेषिधिषि
असेषिधिषि
असेषेधिषम्
असेषेधिषि
उत्तम  द्विवचनम्
असेधिष्व / असैत्स्व
असेधिष्वहि / असित्स्वहि
असीषिधाव
असीषिधावहि
असेधिष्वहि / असेधयिष्वहि
असिसिधिषिष्व / असिसेधिषिष्व / असिषित्सिष्व
असिसिधिषिष्वहि / असिसेधिषिष्वहि / असिषित्सिष्वहि
असेषिधिष्वहि
असेषिधिष्वहि
असेषेधिष्व
असेषेधिष्वहि
उत्तम  बहुवचनम्
असेधिष्म / असैत्स्म
असेधिष्महि / असित्स्महि
असीषिधाम
असीषिधामहि
असेधिष्महि / असेधयिष्महि
असिसिधिषिष्म / असिसेधिषिष्म / असिषित्सिष्म
असिसिधिषिष्महि / असिसेधिषिष्महि / असिषित्सिष्महि
असेषिधिष्महि
असेषिधिष्महि
असेषेधिष्म
असेषेधिष्महि
प्रथम पुरुषः  एकवचनम्
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असीषिधत् / असीषिधद्
असिसिधिषीत् / असिसिधिषीद् / असिसेधिषीत् / असिसेधिषीद् / असिषित्सीत् / असिषित्सीद्
असिसिधिषि / असिसेधिषि / असिषित्सि
असेषेधीत् / असेषेधीद्
प्रथमा  द्विवचनम्
असेधिष्टाम् / असैद्धाम्
असेधिषाताम् / असित्साताम्
असेधिषाताम् / असेधयिषाताम्
असिसिधिषिष्टाम् / असिसेधिषिष्टाम् / असिषित्सिष्टाम्
असिसिधिषिषाताम् / असिसेधिषिषाताम् / असिषित्सिषाताम्
प्रथमा  बहुवचनम्
असेधिषुः / असैत्सुः
असेधिषत / असित्सत
असिसिधिषिषुः / असिसेधिषिषुः / असिषित्सिषुः
असिसिधिषिषत / असिसेधिषिषत / असिषित्सिषत
मध्यम पुरुषः  एकवचनम्
असेधीः / असैत्सीः
असेधिष्ठाः / असिद्धाः
असेधिष्ठाः / असेधयिष्ठाः
असिसिधिषीः / असिसेधिषीः / असिषित्सीः
असिसिधिषिष्ठाः / असिसेधिषिष्ठाः / असिषित्सिष्ठाः
मध्यम पुरुषः  द्विवचनम्
असेधिष्टम् / असैद्धम्
असेधिषाथाम् / असित्साथाम्
असेधिषाथाम् / असेधयिषाथाम्
असिसिधिषिष्टम् / असिसेधिषिष्टम् / असिषित्सिष्टम्
असिसिधिषिषाथाम् / असिसेधिषिषाथाम् / असिषित्सिषाथाम्
मध्यम पुरुषः  बहुवचनम्
असेधिष्ट / असैद्ध
असेधिढ्वम् / असिद्ध्वम्
असेधिढ्वम् / असेधयिढ्वम् / असेधयिध्वम्
असिसिधिषिष्ट / असिसेधिषिष्ट / असिषित्सिष्ट
असिसिधिषिढ्वम् / असिसेधिषिढ्वम् / असिषित्सिढ्वम्
उत्तम पुरुषः  एकवचनम्
असेधिषम् / असैत्सम्
असेधिषि / असित्सि
असिसिधिषिषम् / असिसेधिषिषम् / असिषित्सिषम्
असिसिधिषिषि / असिसेधिषिषि / असिषित्सिषि
उत्तम पुरुषः  द्विवचनम्
असेधिष्व / असैत्स्व
असेधिष्वहि / असित्स्वहि
असेधिष्वहि / असेधयिष्वहि
असिसिधिषिष्व / असिसेधिषिष्व / असिषित्सिष्व
असिसिधिषिष्वहि / असिसेधिषिष्वहि / असिषित्सिष्वहि
उत्तम पुरुषः  बहुवचनम्
असेधिष्म / असैत्स्म
असेधिष्महि / असित्स्महि
असेधिष्महि / असेधयिष्महि
असिसिधिषिष्म / असिसेधिषिष्म / असिषित्सिष्म
असिसिधिषिष्महि / असिसेधिषिष्महि / असिषित्सिष्महि