सिध् + यङ्लुक् - षिधँ - गत्याम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
सेषिधीति / सेषेद्धि
सेषिध्यते
सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधिता
सेषेधिता
सेषेधिष्यति
सेषेधिष्यते
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
सेषिध्यताम्
असेषिधीत् / असेषिधीद् / असेषेत् / असेषेद्
असेषिध्यत
सेषिध्यात् / सेषिध्याद्
सेषिध्येत
सेषिध्यात् / सेषिध्याद्
सेषेधिषीष्ट
असेषेधीत् / असेषेधीद्
असेषेधि
असेषेधिष्यत् / असेषेधिष्यद्
असेषेधिष्यत
प्रथम  द्विवचनम्
सेषिद्धः
सेषिध्येते
सेषेधाञ्चक्रतुः / सेषेधांचक्रतुः / सेषेधाम्बभूवतुः / सेषेधांबभूवतुः / सेषेधामासतुः
सेषेधाञ्चक्राते / सेषेधांचक्राते / सेषेधाम्बभूवाते / सेषेधांबभूवाते / सेषेधामासाते
सेषेधितारौ
सेषेधितारौ
सेषेधिष्यतः
सेषेधिष्येते
सेषिद्धाम्
सेषिध्येताम्
असेषिद्धाम्
असेषिध्येताम्
सेषिध्याताम्
सेषिध्येयाताम्
सेषिध्यास्ताम्
सेषेधिषीयास्ताम्
असेषेधिष्टाम्
असेषेधिषाताम्
असेषेधिष्यताम्
असेषेधिष्येताम्
प्रथम  बहुवचनम्
सेषिधति
सेषिध्यन्ते
सेषेधाञ्चक्रुः / सेषेधांचक्रुः / सेषेधाम्बभूवुः / सेषेधांबभूवुः / सेषेधामासुः
सेषेधाञ्चक्रिरे / सेषेधांचक्रिरे / सेषेधाम्बभूविरे / सेषेधांबभूविरे / सेषेधामासिरे
सेषेधितारः
सेषेधितारः
सेषेधिष्यन्ति
सेषेधिष्यन्ते
सेषिधतु
सेषिध्यन्ताम्
असेषिधुः
असेषिध्यन्त
सेषिध्युः
सेषिध्येरन्
सेषिध्यासुः
सेषेधिषीरन्
असेषेधिषुः
असेषेधिषत
असेषेधिष्यन्
असेषेधिष्यन्त
मध्यम  एकवचनम्
सेषिधीषि / सेषेत्सि
सेषिध्यसे
सेषेधाञ्चकर्थ / सेषेधांचकर्थ / सेषेधाम्बभूविथ / सेषेधांबभूविथ / सेषेधामासिथ
सेषेधाञ्चकृषे / सेषेधांचकृषे / सेषेधाम्बभूविषे / सेषेधांबभूविषे / सेषेधामासिषे
सेषेधितासि
सेषेधितासे
सेषेधिष्यसि
सेषेधिष्यसे
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
सेषिध्यस्व
असेषिधीः / असेषेः / असेषेत् / असेषेद्
असेषिध्यथाः
सेषिध्याः
सेषिध्येथाः
सेषिध्याः
सेषेधिषीष्ठाः
असेषेधीः
असेषेधिष्ठाः
असेषेधिष्यः
असेषेधिष्यथाः
मध्यम  द्विवचनम्
सेषिद्धः
सेषिध्येथे
सेषेधाञ्चक्रथुः / सेषेधांचक्रथुः / सेषेधाम्बभूवथुः / सेषेधांबभूवथुः / सेषेधामासथुः
सेषेधाञ्चक्राथे / सेषेधांचक्राथे / सेषेधाम्बभूवाथे / सेषेधांबभूवाथे / सेषेधामासाथे
सेषेधितास्थः
सेषेधितासाथे
सेषेधिष्यथः
सेषेधिष्येथे
सेषिद्धम्
सेषिध्येथाम्
असेषिद्धम्
असेषिध्येथाम्
सेषिध्यातम्
सेषिध्येयाथाम्
सेषिध्यास्तम्
सेषेधिषीयास्थाम्
असेषेधिष्टम्
असेषेधिषाथाम्
असेषेधिष्यतम्
असेषेधिष्येथाम्
मध्यम  बहुवचनम्
सेषिद्ध
सेषिध्यध्वे
सेषेधाञ्चक्र / सेषेधांचक्र / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चकृढ्वे / सेषेधांचकृढ्वे / सेषेधाम्बभूविध्वे / सेषेधांबभूविध्वे / सेषेधाम्बभूविढ्वे / सेषेधांबभूविढ्वे / सेषेधामासिध्वे
सेषेधितास्थ
सेषेधिताध्वे
सेषेधिष्यथ
सेषेधिष्यध्वे
सेषिद्ध
सेषिध्यध्वम्
असेषिद्ध
असेषिध्यध्वम्
सेषिध्यात
सेषिध्येध्वम्
सेषिध्यास्त
सेषेधिषीध्वम्
असेषेधिष्ट
असेषेधिढ्वम्
असेषेधिष्यत
असेषेधिष्यध्वम्
उत्तम  एकवचनम्
सेषिधीमि / सेषेध्मि
सेषिध्ये
सेषेधाञ्चकर / सेषेधांचकर / सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषेधितास्मि
सेषेधिताहे
सेषेधिष्यामि
सेषेधिष्ये
सेषिधानि
सेषिध्यै
असेषिधम्
असेषिध्ये
सेषिध्याम्
सेषिध्येय
सेषिध्यासम्
सेषेधिषीय
असेषेधिषम्
असेषेधिषि
असेषेधिष्यम्
असेषेधिष्ये
उत्तम  द्विवचनम्
सेषिध्वः
सेषिध्यावहे
सेषेधाञ्चकृव / सेषेधांचकृव / सेषेधाम्बभूविव / सेषेधांबभूविव / सेषेधामासिव
सेषेधाञ्चकृवहे / सेषेधांचकृवहे / सेषेधाम्बभूविवहे / सेषेधांबभूविवहे / सेषेधामासिवहे
सेषेधितास्वः
सेषेधितास्वहे
सेषेधिष्यावः
सेषेधिष्यावहे
सेषिधाव
सेषिध्यावहै
असेषिध्व
असेषिध्यावहि
सेषिध्याव
सेषिध्येवहि
सेषिध्यास्व
सेषेधिषीवहि
असेषेधिष्व
असेषेधिष्वहि
असेषेधिष्याव
असेषेधिष्यावहि
उत्तम  बहुवचनम्
सेषिध्मः
सेषिध्यामहे
सेषेधाञ्चकृम / सेषेधांचकृम / सेषेधाम्बभूविम / सेषेधांबभूविम / सेषेधामासिम
सेषेधाञ्चकृमहे / सेषेधांचकृमहे / सेषेधाम्बभूविमहे / सेषेधांबभूविमहे / सेषेधामासिमहे
सेषेधितास्मः
सेषेधितास्महे
सेषेधिष्यामः
सेषेधिष्यामहे
सेषिधाम
सेषिध्यामहै
असेषिध्म
असेषिध्यामहि
सेषिध्याम
सेषिध्येमहि
सेषिध्यास्म
सेषेधिषीमहि
असेषेधिष्म
असेषेधिष्महि
असेषेधिष्याम
असेषेधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
असेषिधीत् / असेषिधीद् / असेषेत् / असेषेद्
सेषिध्यात् / सेषिध्याद्
असेषेधीत् / असेषेधीद्
असेषेधिष्यत् / असेषेधिष्यद्
प्रथमा  द्विवचनम्
सेषेधाञ्चक्रतुः / सेषेधांचक्रतुः / सेषेधाम्बभूवतुः / सेषेधांबभूवतुः / सेषेधामासतुः
सेषेधाञ्चक्राते / सेषेधांचक्राते / सेषेधाम्बभूवाते / सेषेधांबभूवाते / सेषेधामासाते
प्रथमा  बहुवचनम्
सेषेधाञ्चक्रुः / सेषेधांचक्रुः / सेषेधाम्बभूवुः / सेषेधांबभूवुः / सेषेधामासुः
सेषेधाञ्चक्रिरे / सेषेधांचक्रिरे / सेषेधाम्बभूविरे / सेषेधांबभूविरे / सेषेधामासिरे
मध्यम पुरुषः  एकवचनम्
सेषेधाञ्चकर्थ / सेषेधांचकर्थ / सेषेधाम्बभूविथ / सेषेधांबभूविथ / सेषेधामासिथ
सेषेधाञ्चकृषे / सेषेधांचकृषे / सेषेधाम्बभूविषे / सेषेधांबभूविषे / सेषेधामासिषे
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
असेषिधीः / असेषेः / असेषेत् / असेषेद्
मध्यम पुरुषः  द्विवचनम्
सेषेधाञ्चक्रथुः / सेषेधांचक्रथुः / सेषेधाम्बभूवथुः / सेषेधांबभूवथुः / सेषेधामासथुः
सेषेधाञ्चक्राथे / सेषेधांचक्राथे / सेषेधाम्बभूवाथे / सेषेधांबभूवाथे / सेषेधामासाथे
मध्यम पुरुषः  बहुवचनम्
सेषेधाञ्चक्र / सेषेधांचक्र / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चकृढ्वे / सेषेधांचकृढ्वे / सेषेधाम्बभूविध्वे / सेषेधांबभूविध्वे / सेषेधाम्बभूविढ्वे / सेषेधांबभूविढ्वे / सेषेधामासिध्वे
उत्तम पुरुषः  एकवचनम्
सेषेधाञ्चकर / सेषेधांचकर / सेषेधाञ्चकार / सेषेधांचकार / सेषेधाम्बभूव / सेषेधांबभूव / सेषेधामास
सेषेधाञ्चक्रे / सेषेधांचक्रे / सेषेधाम्बभूवे / सेषेधांबभूवे / सेषेधामाहे
उत्तम पुरुषः  द्विवचनम्
सेषेधाञ्चकृव / सेषेधांचकृव / सेषेधाम्बभूविव / सेषेधांबभूविव / सेषेधामासिव
सेषेधाञ्चकृवहे / सेषेधांचकृवहे / सेषेधाम्बभूविवहे / सेषेधांबभूविवहे / सेषेधामासिवहे
उत्तम पुरुषः  बहुवचनम्
सेषेधाञ्चकृम / सेषेधांचकृम / सेषेधाम्बभूविम / सेषेधांबभूविम / सेषेधामासिम
सेषेधाञ्चकृमहे / सेषेधांचकृमहे / सेषेधाम्बभूविमहे / सेषेधांबभूविमहे / सेषेधामासिमहे