सिध् + यङ्लुक् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सेषिद्धात् / सेषिद्धाद् / सेषिधीतु / सेषेद्धु
सेषिद्धाम्
सेषिधतु
मध्यम
सेषिद्धात् / सेषिद्धाद् / सेषिद्धि
सेषिद्धम्
सेषिद्ध
उत्तम
सेषिधानि
सेषिधाव
सेषिधाम