श्लाख् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अश्लाखिष्यत् / अश्लाखिष्यद्
अश्लाखिष्यत
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखयिष्यत
अश्लाखिष्यत / अश्लाखयिष्यत
अशिश्लाखिषिष्यत् / अशिश्लाखिषिष्यद्
अशिश्लाखिषिष्यत
अशाश्लाखिष्यत
अशाश्लाखिष्यत
अशाश्लाखिष्यत् / अशाश्लाखिष्यद्
अशाश्लाखिष्यत
प्रथम  द्विवचनम्
अश्लाखिष्यताम्
अश्लाखिष्येताम्
अश्लाखयिष्यताम्
अश्लाखयिष्येताम्
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
अशिश्लाखिषिष्यताम्
अशिश्लाखिषिष्येताम्
अशाश्लाखिष्येताम्
अशाश्लाखिष्येताम्
अशाश्लाखिष्यताम्
अशाश्लाखिष्येताम्
प्रथम  बहुवचनम्
अश्लाखिष्यन्
अश्लाखिष्यन्त
अश्लाखयिष्यन्
अश्लाखयिष्यन्त
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
अशिश्लाखिषिष्यन्
अशिश्लाखिषिष्यन्त
अशाश्लाखिष्यन्त
अशाश्लाखिष्यन्त
अशाश्लाखिष्यन्
अशाश्लाखिष्यन्त
मध्यम  एकवचनम्
अश्लाखिष्यः
अश्लाखिष्यथाः
अश्लाखयिष्यः
अश्लाखयिष्यथाः
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
अशिश्लाखिषिष्यः
अशिश्लाखिषिष्यथाः
अशाश्लाखिष्यथाः
अशाश्लाखिष्यथाः
अशाश्लाखिष्यः
अशाश्लाखिष्यथाः
मध्यम  द्विवचनम्
अश्लाखिष्यतम्
अश्लाखिष्येथाम्
अश्लाखयिष्यतम्
अश्लाखयिष्येथाम्
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
अशिश्लाखिषिष्यतम्
अशिश्लाखिषिष्येथाम्
अशाश्लाखिष्येथाम्
अशाश्लाखिष्येथाम्
अशाश्लाखिष्यतम्
अशाश्लाखिष्येथाम्
मध्यम  बहुवचनम्
अश्लाखिष्यत
अश्लाखिष्यध्वम्
अश्लाखयिष्यत
अश्लाखयिष्यध्वम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
अशिश्लाखिषिष्यत
अशिश्लाखिषिष्यध्वम्
अशाश्लाखिष्यध्वम्
अशाश्लाखिष्यध्वम्
अशाश्लाखिष्यत
अशाश्लाखिष्यध्वम्
उत्तम  एकवचनम्
अश्लाखिष्यम्
अश्लाखिष्ये
अश्लाखयिष्यम्
अश्लाखयिष्ये
अश्लाखिष्ये / अश्लाखयिष्ये
अशिश्लाखिषिष्यम्
अशिश्लाखिषिष्ये
अशाश्लाखिष्ये
अशाश्लाखिष्ये
अशाश्लाखिष्यम्
अशाश्लाखिष्ये
उत्तम  द्विवचनम्
अश्लाखिष्याव
अश्लाखिष्यावहि
अश्लाखयिष्याव
अश्लाखयिष्यावहि
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
अशिश्लाखिषिष्याव
अशिश्लाखिषिष्यावहि
अशाश्लाखिष्यावहि
अशाश्लाखिष्यावहि
अशाश्लाखिष्याव
अशाश्लाखिष्यावहि
उत्तम  बहुवचनम्
अश्लाखिष्याम
अश्लाखिष्यामहि
अश्लाखयिष्याम
अश्लाखयिष्यामहि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि
अशिश्लाखिषिष्याम
अशिश्लाखिषिष्यामहि
अशाश्लाखिष्यामहि
अशाश्लाखिष्यामहि
अशाश्लाखिष्याम
अशाश्लाखिष्यामहि
प्रथम पुरुषः  एकवचनम्
अश्लाखिष्यत् / अश्लाखिष्यद्
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखिष्यत / अश्लाखयिष्यत
अशिश्लाखिषिष्यत् / अशिश्लाखिषिष्यद्
अशाश्लाखिष्यत् / अशाश्लाखिष्यद्
प्रथमा  द्विवचनम्
अश्लाखिष्येताम्
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
अशिश्लाखिषिष्यताम्
अशिश्लाखिषिष्येताम्
अशाश्लाखिष्येताम्
अशाश्लाखिष्येताम्
प्रथमा  बहुवचनम्
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
अशिश्लाखिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
अशिश्लाखिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अश्लाखिष्येथाम्
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
अशिश्लाखिषिष्यतम्
अशिश्लाखिषिष्येथाम्
अशाश्लाखिष्येथाम्
अशाश्लाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लाखिष्यध्वम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
अशिश्लाखिषिष्यध्वम्
अशाश्लाखिष्यध्वम्
अशाश्लाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अश्लाखिष्ये / अश्लाखयिष्ये
उत्तम पुरुषः  द्विवचनम्
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
अशिश्लाखिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्लाखिष्यामहि / अश्लाखयिष्यामहि
अशिश्लाखिषिष्यामहि