श्च्युत् + यङ् - श्च्युतिँर् - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चोश्च्युत्यते
चोश्च्युत्यते
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूवे / चोश्च्युतांबभूवे / चोश्च्युतामाहे
चोश्च्युतिता
चोश्च्युतिता
चोश्च्युतिष्यते
चोश्च्युतिष्यते
चोश्च्युत्यताम्
चोश्च्युत्यताम्
अचोश्च्युत्यत
अचोश्च्युत्यत
चोश्च्युत्येत
चोश्च्युत्येत
चोश्च्युतिषीष्ट
चोश्च्युतिषीष्ट
अचोश्च्युतिष्ट
अचोश्च्युति
अचोश्च्युतिष्यत
अचोश्च्युतिष्यत
प्रथम  द्विवचनम्
चोश्च्युत्येते
चोश्च्युत्येते
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवतुः / चोश्च्युतांबभूवतुः / चोश्च्युतामासतुः
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवाते / चोश्च्युतांबभूवाते / चोश्च्युतामासाते
चोश्च्युतितारौ
चोश्च्युतितारौ
चोश्च्युतिष्येते
चोश्च्युतिष्येते
चोश्च्युत्येताम्
चोश्च्युत्येताम्
अचोश्च्युत्येताम्
अचोश्च्युत्येताम्
चोश्च्युत्येयाताम्
चोश्च्युत्येयाताम्
चोश्च्युतिषीयास्ताम्
चोश्च्युतिषीयास्ताम्
अचोश्च्युतिषाताम्
अचोश्च्युतिषाताम्
अचोश्च्युतिष्येताम्
अचोश्च्युतिष्येताम्
प्रथम  बहुवचनम्
चोश्च्युत्यन्ते
चोश्च्युत्यन्ते
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूवुः / चोश्च्युतांबभूवुः / चोश्च्युतामासुः
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूविरे / चोश्च्युतांबभूविरे / चोश्च्युतामासिरे
चोश्च्युतितारः
चोश्च्युतितारः
चोश्च्युतिष्यन्ते
चोश्च्युतिष्यन्ते
चोश्च्युत्यन्ताम्
चोश्च्युत्यन्ताम्
अचोश्च्युत्यन्त
अचोश्च्युत्यन्त
चोश्च्युत्येरन्
चोश्च्युत्येरन्
चोश्च्युतिषीरन्
चोश्च्युतिषीरन्
अचोश्च्युतिषत
अचोश्च्युतिषत
अचोश्च्युतिष्यन्त
अचोश्च्युतिष्यन्त
मध्यम  एकवचनम्
चोश्च्युत्यसे
चोश्च्युत्यसे
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविथ / चोश्च्युतांबभूविथ / चोश्च्युतामासिथ
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविषे / चोश्च्युतांबभूविषे / चोश्च्युतामासिषे
चोश्च्युतितासे
चोश्च्युतितासे
चोश्च्युतिष्यसे
चोश्च्युतिष्यसे
चोश्च्युत्यस्व
चोश्च्युत्यस्व
अचोश्च्युत्यथाः
अचोश्च्युत्यथाः
चोश्च्युत्येथाः
चोश्च्युत्येथाः
चोश्च्युतिषीष्ठाः
चोश्च्युतिषीष्ठाः
अचोश्च्युतिष्ठाः
अचोश्च्युतिष्ठाः
अचोश्च्युतिष्यथाः
अचोश्च्युतिष्यथाः
मध्यम  द्विवचनम्
चोश्च्युत्येथे
चोश्च्युत्येथे
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवथुः / चोश्च्युतांबभूवथुः / चोश्च्युतामासथुः
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवाथे / चोश्च्युतांबभूवाथे / चोश्च्युतामासाथे
चोश्च्युतितासाथे
चोश्च्युतितासाथे
चोश्च्युतिष्येथे
चोश्च्युतिष्येथे
चोश्च्युत्येथाम्
चोश्च्युत्येथाम्
अचोश्च्युत्येथाम्
अचोश्च्युत्येथाम्
चोश्च्युत्येयाथाम्
चोश्च्युत्येयाथाम्
चोश्च्युतिषीयास्थाम्
चोश्च्युतिषीयास्थाम्
अचोश्च्युतिषाथाम्
अचोश्च्युतिषाथाम्
अचोश्च्युतिष्येथाम्
अचोश्च्युतिष्येथाम्
मध्यम  बहुवचनम्
चोश्च्युत्यध्वे
चोश्च्युत्यध्वे
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूविध्वे / चोश्च्युतांबभूविध्वे / चोश्च्युताम्बभूविढ्वे / चोश्च्युतांबभूविढ्वे / चोश्च्युतामासिध्वे
चोश्च्युतिताध्वे
चोश्च्युतिताध्वे
चोश्च्युतिष्यध्वे
चोश्च्युतिष्यध्वे
चोश्च्युत्यध्वम्
चोश्च्युत्यध्वम्
अचोश्च्युत्यध्वम्
अचोश्च्युत्यध्वम्
चोश्च्युत्येध्वम्
चोश्च्युत्येध्वम्
चोश्च्युतिषीध्वम्
चोश्च्युतिषीध्वम्
अचोश्च्युतिढ्वम्
अचोश्च्युतिढ्वम्
अचोश्च्युतिष्यध्वम्
अचोश्च्युतिष्यध्वम्
उत्तम  एकवचनम्
चोश्च्युत्ये
चोश्च्युत्ये
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूवे / चोश्च्युतांबभूवे / चोश्च्युतामाहे
चोश्च्युतिताहे
चोश्च्युतिताहे
चोश्च्युतिष्ये
चोश्च्युतिष्ये
चोश्च्युत्यै
चोश्च्युत्यै
अचोश्च्युत्ये
अचोश्च्युत्ये
चोश्च्युत्येय
चोश्च्युत्येय
चोश्च्युतिषीय
चोश्च्युतिषीय
अचोश्च्युतिषि
अचोश्च्युतिषि
अचोश्च्युतिष्ये
अचोश्च्युतिष्ये
उत्तम  द्विवचनम्
चोश्च्युत्यावहे
चोश्च्युत्यावहे
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविव / चोश्च्युतांबभूविव / चोश्च्युतामासिव
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविवहे / चोश्च्युतांबभूविवहे / चोश्च्युतामासिवहे
चोश्च्युतितास्वहे
चोश्च्युतितास्वहे
चोश्च्युतिष्यावहे
चोश्च्युतिष्यावहे
चोश्च्युत्यावहै
चोश्च्युत्यावहै
अचोश्च्युत्यावहि
अचोश्च्युत्यावहि
चोश्च्युत्येवहि
चोश्च्युत्येवहि
चोश्च्युतिषीवहि
चोश्च्युतिषीवहि
अचोश्च्युतिष्वहि
अचोश्च्युतिष्वहि
अचोश्च्युतिष्यावहि
अचोश्च्युतिष्यावहि
उत्तम  बहुवचनम्
चोश्च्युत्यामहे
चोश्च्युत्यामहे
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविम / चोश्च्युतांबभूविम / चोश्च्युतामासिम
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविमहे / चोश्च्युतांबभूविमहे / चोश्च्युतामासिमहे
चोश्च्युतितास्महे
चोश्च्युतितास्महे
चोश्च्युतिष्यामहे
चोश्च्युतिष्यामहे
चोश्च्युत्यामहै
चोश्च्युत्यामहै
अचोश्च्युत्यामहि
अचोश्च्युत्यामहि
चोश्च्युत्येमहि
चोश्च्युत्येमहि
चोश्च्युतिषीमहि
चोश्च्युतिषीमहि
अचोश्च्युतिष्महि
अचोश्च्युतिष्महि
अचोश्च्युतिष्यामहि
अचोश्च्युतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूवे / चोश्च्युतांबभूवे / चोश्च्युतामाहे
प्रथमा  द्विवचनम्
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवतुः / चोश्च्युतांबभूवतुः / चोश्च्युतामासतुः
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवाते / चोश्च्युतांबभूवाते / चोश्च्युतामासाते
अचोश्च्युतिष्येताम्
अचोश्च्युतिष्येताम्
प्रथमा  बहुवचनम्
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूवुः / चोश्च्युतांबभूवुः / चोश्च्युतामासुः
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूविरे / चोश्च्युतांबभूविरे / चोश्च्युतामासिरे
मध्यम पुरुषः  एकवचनम्
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविथ / चोश्च्युतांबभूविथ / चोश्च्युतामासिथ
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविषे / चोश्च्युतांबभूविषे / चोश्च्युतामासिषे
मध्यम पुरुषः  द्विवचनम्
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवथुः / चोश्च्युतांबभूवथुः / चोश्च्युतामासथुः
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवाथे / चोश्च्युतांबभूवाथे / चोश्च्युतामासाथे
अचोश्च्युतिष्येथाम्
अचोश्च्युतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूविध्वे / चोश्च्युतांबभूविध्वे / चोश्च्युताम्बभूविढ्वे / चोश्च्युतांबभूविढ्वे / चोश्च्युतामासिध्वे
अचोश्च्युतिष्यध्वम्
अचोश्च्युतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूवे / चोश्च्युतांबभूवे / चोश्च्युतामाहे
उत्तम पुरुषः  द्विवचनम्
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविव / चोश्च्युतांबभूविव / चोश्च्युतामासिव
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविवहे / चोश्च्युतांबभूविवहे / चोश्च्युतामासिवहे
उत्तम पुरुषः  बहुवचनम्
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविम / चोश्च्युतांबभूविम / चोश्च्युतामासिम
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविमहे / चोश्च्युतांबभूविमहे / चोश्च्युतामासिमहे