श्च्युत् + यङ् धातुरूपाणि - श्च्युतिँर् क्षरणे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चक्राते / चोश्च्युतांचक्राते / चोश्च्युताम्बभूवतुः / चोश्च्युतांबभूवतुः / चोश्च्युतामासतुः
चोश्च्युताञ्चक्रिरे / चोश्च्युतांचक्रिरे / चोश्च्युताम्बभूवुः / चोश्च्युतांबभूवुः / चोश्च्युतामासुः
मध्यम
चोश्च्युताञ्चकृषे / चोश्च्युतांचकृषे / चोश्च्युताम्बभूविथ / चोश्च्युतांबभूविथ / चोश्च्युतामासिथ
चोश्च्युताञ्चक्राथे / चोश्च्युतांचक्राथे / चोश्च्युताम्बभूवथुः / चोश्च्युतांबभूवथुः / चोश्च्युतामासथुः
चोश्च्युताञ्चकृढ्वे / चोश्च्युतांचकृढ्वे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
उत्तम
चोश्च्युताञ्चक्रे / चोश्च्युतांचक्रे / चोश्च्युताम्बभूव / चोश्च्युतांबभूव / चोश्च्युतामास
चोश्च्युताञ्चकृवहे / चोश्च्युतांचकृवहे / चोश्च्युताम्बभूविव / चोश्च्युतांबभूविव / चोश्च्युतामासिव
चोश्च्युताञ्चकृमहे / चोश्च्युतांचकृमहे / चोश्च्युताम्बभूविम / चोश्च्युतांबभूविम / चोश्च्युतामासिम