शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अशुन्धीत् / अशुन्धीद्
अशुन्धि
अशुशुन्धत् / अशुशुन्धद्
अशुशुन्धत
अशुन्धि
अशुशुन्धिषीत् / अशुशुन्धिषीद्
अशुशुन्धिषि
अशोशुधिष्ट
अशोशुधि
अशोशुन्धीत् / अशोशुन्धीद्
अशोशुन्धि
प्रथम  द्विवचनम्
अशुन्धिष्टाम्
अशुन्धिषाताम्
अशुशुन्धताम्
अशुशुन्धेताम्
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुशुन्धिषिष्टाम्
अशुशुन्धिषिषाताम्
अशोशुधिषाताम्
अशोशुधिषाताम्
अशोशुन्धिष्टाम्
अशोशुन्धिषाताम्
प्रथम  बहुवचनम्
अशुन्धिषुः
अशुन्धिषत
अशुशुन्धन्
अशुशुन्धन्त
अशुन्धिषत / अशुन्धयिषत
अशुशुन्धिषिषुः
अशुशुन्धिषिषत
अशोशुधिषत
अशोशुधिषत
अशोशुन्धिषुः
अशोशुन्धिषत
मध्यम  एकवचनम्
अशुन्धीः
अशुन्धिष्ठाः
अशुशुन्धः
अशुशुन्धथाः
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
अशुशुन्धिषीः
अशुशुन्धिषिष्ठाः
अशोशुधिष्ठाः
अशोशुधिष्ठाः
अशोशुन्धीः
अशोशुन्धिष्ठाः
मध्यम  द्विवचनम्
अशुन्धिष्टम्
अशुन्धिषाथाम्
अशुशुन्धतम्
अशुशुन्धेथाम्
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुशुन्धिषिष्टम्
अशुशुन्धिषिषाथाम्
अशोशुधिषाथाम्
अशोशुधिषाथाम्
अशोशुन्धिष्टम्
अशोशुन्धिषाथाम्
मध्यम  बहुवचनम्
अशुन्धिष्ट
अशुन्धिढ्वम्
अशुशुन्धत
अशुशुन्धध्वम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
अशुशुन्धिषिष्ट
अशुशुन्धिषिढ्वम्
अशोशुधिढ्वम्
अशोशुधिढ्वम्
अशोशुन्धिष्ट
अशोशुन्धिढ्वम्
उत्तम  एकवचनम्
अशुन्धिषम्
अशुन्धिषि
अशुशुन्धम्
अशुशुन्धे
अशुन्धिषि / अशुन्धयिषि
अशुशुन्धिषिषम्
अशुशुन्धिषिषि
अशोशुधिषि
अशोशुधिषि
अशोशुन्धिषम्
अशोशुन्धिषि
उत्तम  द्विवचनम्
अशुन्धिष्व
अशुन्धिष्वहि
अशुशुन्धाव
अशुशुन्धावहि
अशुन्धिष्वहि / अशुन्धयिष्वहि
अशुशुन्धिषिष्व
अशुशुन्धिषिष्वहि
अशोशुधिष्वहि
अशोशुधिष्वहि
अशोशुन्धिष्व
अशोशुन्धिष्वहि
उत्तम  बहुवचनम्
अशुन्धिष्म
अशुन्धिष्महि
अशुशुन्धाम
अशुशुन्धामहि
अशुन्धिष्महि / अशुन्धयिष्महि
अशुशुन्धिषिष्म
अशुशुन्धिषिष्महि
अशोशुधिष्महि
अशोशुधिष्महि
अशोशुन्धिष्म
अशोशुन्धिष्महि
प्रथम पुरुषः  एकवचनम्
अशुन्धीत् / अशुन्धीद्
अशुशुन्धत् / अशुशुन्धद्
अशुशुन्धिषीत् / अशुशुन्धिषीद्
अशोशुन्धीत् / अशोशुन्धीद्
प्रथमा  द्विवचनम्
अशुन्धिषाताम् / अशुन्धयिषाताम्
अशुशुन्धिषिष्टाम्
अशुशुन्धिषिषाताम्
प्रथमा  बहुवचनम्
अशुन्धिषत / अशुन्धयिषत
मध्यम पुरुषः  एकवचनम्
अशुन्धिष्ठाः / अशुन्धयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अशुन्धिषाथाम् / अशुन्धयिषाथाम्
अशुशुन्धिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अशुन्धिढ्वम् / अशुन्धयिढ्वम् / अशुन्धयिध्वम्
उत्तम पुरुषः  एकवचनम्
अशुन्धिषि / अशुन्धयिषि
उत्तम पुरुषः  द्विवचनम्
अशुन्धिष्वहि / अशुन्धयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अशुन्धिष्महि / अशुन्धयिष्महि