वा - वा गतिगन्धनयोः अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
वाति
ददाति
जिगाति
ज्ञपयति / ज्ञापयति
प्रथम पुरुषः  द्विवचनम्
वातः
दत्तः
जिगीतः
ज्ञपयतः / ज्ञापयतः
प्रथम पुरुषः  बहुवचनम्
वान्ति
ददति
जिगति
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम पुरुषः  एकवचनम्
वासि
ददासि
जिगासि
ज्ञपयसि / ज्ञापयसि
मध्यम पुरुषः  द्विवचनम्
वाथः
दत्थः
जिगीथः
ज्ञपयथः / ज्ञापयथः
मध्यम पुरुषः  बहुवचनम्
वाथ
दत्थ
जिगीथ
ज्ञपयथ / ज्ञापयथ
उत्तम पुरुषः  एकवचनम्
वामि
ददामि
जिगामि
ज्ञपयामि / ज्ञापयामि
उत्तम पुरुषः  द्विवचनम्
वावः
दद्वः
जिगीवः
ज्ञपयावः / ज्ञापयावः
उत्तम पुरुषः  बहुवचनम्
वामः
दद्मः
जिगीमः
ज्ञपयामः / ज्ञापयामः
प्रथम पुरुषः  एकवचनम्
ददाति
जिगाति
ज्ञपयति / ज्ञापयति
प्रथम पुरुषः  द्विवचनम्
दत्तः
जिगीतः
ज्ञपयतः / ज्ञापयतः
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम पुरुषः  एकवचनम्
ददासि
जिगासि
ज्ञपयसि / ज्ञापयसि
मध्यम पुरुषः  द्विवचनम्
दत्थः
जिगीथः
ज्ञपयथः / ज्ञापयथः
मध्यम पुरुषः  बहुवचनम्
ज्ञपयथ / ज्ञापयथ
उत्तम पुरुषः  एकवचनम्
ददामि
जिगामि
ज्ञपयामि / ज्ञापयामि
उत्तम पुरुषः  द्विवचनम्
दद्वः
जिगीवः
ज्ञपयावः / ज्ञापयावः
उत्तम पुरुषः  बहुवचनम्
दद्मः
जिगीमः
ज्ञपयामः / ज्ञापयामः