रद् + यङ् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
रारद्यते
रारद्यते
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
रारदिता
रारदिता
रारदिष्यते
रारदिष्यते
रारद्यताम्
रारद्यताम्
अरारद्यत
अरारद्यत
रारद्येत
रारद्येत
रारदिषीष्ट
रारदिषीष्ट
अरारदिष्ट
अरारदि
अरारदिष्यत
अरारदिष्यत
प्रथम  द्विवचनम्
रारद्येते
रारद्येते
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवतुः / रारदांबभूवतुः / रारदामासतुः
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवाते / रारदांबभूवाते / रारदामासाते
रारदितारौ
रारदितारौ
रारदिष्येते
रारदिष्येते
रारद्येताम्
रारद्येताम्
अरारद्येताम्
अरारद्येताम्
रारद्येयाताम्
रारद्येयाताम्
रारदिषीयास्ताम्
रारदिषीयास्ताम्
अरारदिषाताम्
अरारदिषाताम्
अरारदिष्येताम्
अरारदिष्येताम्
प्रथम  बहुवचनम्
रारद्यन्ते
रारद्यन्ते
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूवुः / रारदांबभूवुः / रारदामासुः
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूविरे / रारदांबभूविरे / रारदामासिरे
रारदितारः
रारदितारः
रारदिष्यन्ते
रारदिष्यन्ते
रारद्यन्ताम्
रारद्यन्ताम्
अरारद्यन्त
अरारद्यन्त
रारद्येरन्
रारद्येरन्
रारदिषीरन्
रारदिषीरन्
अरारदिषत
अरारदिषत
अरारदिष्यन्त
अरारदिष्यन्त
मध्यम  एकवचनम्
रारद्यसे
रारद्यसे
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविथ / रारदांबभूविथ / रारदामासिथ
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविषे / रारदांबभूविषे / रारदामासिषे
रारदितासे
रारदितासे
रारदिष्यसे
रारदिष्यसे
रारद्यस्व
रारद्यस्व
अरारद्यथाः
अरारद्यथाः
रारद्येथाः
रारद्येथाः
रारदिषीष्ठाः
रारदिषीष्ठाः
अरारदिष्ठाः
अरारदिष्ठाः
अरारदिष्यथाः
अरारदिष्यथाः
मध्यम  द्विवचनम्
रारद्येथे
रारद्येथे
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवथुः / रारदांबभूवथुः / रारदामासथुः
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवाथे / रारदांबभूवाथे / रारदामासाथे
रारदितासाथे
रारदितासाथे
रारदिष्येथे
रारदिष्येथे
रारद्येथाम्
रारद्येथाम्
अरारद्येथाम्
अरारद्येथाम्
रारद्येयाथाम्
रारद्येयाथाम्
रारदिषीयास्थाम्
रारदिषीयास्थाम्
अरारदिषाथाम्
अरारदिषाथाम्
अरारदिष्येथाम्
अरारदिष्येथाम्
मध्यम  बहुवचनम्
रारद्यध्वे
रारद्यध्वे
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूविध्वे / रारदांबभूविध्वे / रारदाम्बभूविढ्वे / रारदांबभूविढ्वे / रारदामासिध्वे
रारदिताध्वे
रारदिताध्वे
रारदिष्यध्वे
रारदिष्यध्वे
रारद्यध्वम्
रारद्यध्वम्
अरारद्यध्वम्
अरारद्यध्वम्
रारद्येध्वम्
रारद्येध्वम्
रारदिषीध्वम्
रारदिषीध्वम्
अरारदिढ्वम्
अरारदिढ्वम्
अरारदिष्यध्वम्
अरारदिष्यध्वम्
उत्तम  एकवचनम्
रारद्ये
रारद्ये
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
रारदिताहे
रारदिताहे
रारदिष्ये
रारदिष्ये
रारद्यै
रारद्यै
अरारद्ये
अरारद्ये
रारद्येय
रारद्येय
रारदिषीय
रारदिषीय
अरारदिषि
अरारदिषि
अरारदिष्ये
अरारदिष्ये
उत्तम  द्विवचनम्
रारद्यावहे
रारद्यावहे
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविव / रारदांबभूविव / रारदामासिव
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविवहे / रारदांबभूविवहे / रारदामासिवहे
रारदितास्वहे
रारदितास्वहे
रारदिष्यावहे
रारदिष्यावहे
रारद्यावहै
रारद्यावहै
अरारद्यावहि
अरारद्यावहि
रारद्येवहि
रारद्येवहि
रारदिषीवहि
रारदिषीवहि
अरारदिष्वहि
अरारदिष्वहि
अरारदिष्यावहि
अरारदिष्यावहि
उत्तम  बहुवचनम्
रारद्यामहे
रारद्यामहे
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविम / रारदांबभूविम / रारदामासिम
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविमहे / रारदांबभूविमहे / रारदामासिमहे
रारदितास्महे
रारदितास्महे
रारदिष्यामहे
रारदिष्यामहे
रारद्यामहै
रारद्यामहै
अरारद्यामहि
अरारद्यामहि
रारद्येमहि
रारद्येमहि
रारदिषीमहि
रारदिषीमहि
अरारदिष्महि
अरारदिष्महि
अरारदिष्यामहि
अरारदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
प्रथमा  द्विवचनम्
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवतुः / रारदांबभूवतुः / रारदामासतुः
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवाते / रारदांबभूवाते / रारदामासाते
प्रथमा  बहुवचनम्
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूवुः / रारदांबभूवुः / रारदामासुः
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूविरे / रारदांबभूविरे / रारदामासिरे
मध्यम पुरुषः  एकवचनम्
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविथ / रारदांबभूविथ / रारदामासिथ
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविषे / रारदांबभूविषे / रारदामासिषे
मध्यम पुरुषः  द्विवचनम्
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवथुः / रारदांबभूवथुः / रारदामासथुः
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवाथे / रारदांबभूवाथे / रारदामासाथे
मध्यम पुरुषः  बहुवचनम्
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूविध्वे / रारदांबभूविध्वे / रारदाम्बभूविढ्वे / रारदांबभूविढ्वे / रारदामासिध्वे
उत्तम पुरुषः  एकवचनम्
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूवे / रारदांबभूवे / रारदामाहे
उत्तम पुरुषः  द्विवचनम्
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविव / रारदांबभूविव / रारदामासिव
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविवहे / रारदांबभूविवहे / रारदामासिवहे
उत्तम पुरुषः  बहुवचनम्
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविम / रारदांबभूविम / रारदामासिम
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविमहे / रारदांबभूविमहे / रारदामासिमहे