रद् + यङ् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चक्राते / रारदांचक्राते / रारदाम्बभूवतुः / रारदांबभूवतुः / रारदामासतुः
रारदाञ्चक्रिरे / रारदांचक्रिरे / रारदाम्बभूवुः / रारदांबभूवुः / रारदामासुः
मध्यम
रारदाञ्चकृषे / रारदांचकृषे / रारदाम्बभूविथ / रारदांबभूविथ / रारदामासिथ
रारदाञ्चक्राथे / रारदांचक्राथे / रारदाम्बभूवथुः / रारदांबभूवथुः / रारदामासथुः
रारदाञ्चकृढ्वे / रारदांचकृढ्वे / रारदाम्बभूव / रारदांबभूव / रारदामास
उत्तम
रारदाञ्चक्रे / रारदांचक्रे / रारदाम्बभूव / रारदांबभूव / रारदामास
रारदाञ्चकृवहे / रारदांचकृवहे / रारदाम्बभूविव / रारदांबभूविव / रारदामासिव
रारदाञ्चकृमहे / रारदांचकृमहे / रारदाम्बभूविम / रारदांबभूविम / रारदामासिम