मुद् + यङ्लुक् - मुदँ - हर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मोमुदीति / मोमोत्ति
मोमुद्यते
मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदिता
मोमोदिता
मोमोदिष्यति
मोमोदिष्यते
मोमुत्तात् / मोमुत्ताद् / मोमुदीतु / मोमोत्तु
मोमुद्यताम्
अमोमुदीत् / अमोमुदीद् / अमोमोत् / अमोमोद्
अमोमुद्यत
मोमुद्यात् / मोमुद्याद्
मोमुद्येत
मोमुद्यात् / मोमुद्याद्
मोमोदिषीष्ट
अमोमोदीत् / अमोमोदीद्
अमोमोदि
अमोमोदिष्यत् / अमोमोदिष्यद्
अमोमोदिष्यत
प्रथम  द्विवचनम्
मोमुत्तः
मोमुद्येते
मोमोदाञ्चक्रतुः / मोमोदांचक्रतुः / मोमोदाम्बभूवतुः / मोमोदांबभूवतुः / मोमोदामासतुः
मोमोदाञ्चक्राते / मोमोदांचक्राते / मोमोदाम्बभूवाते / मोमोदांबभूवाते / मोमोदामासाते
मोमोदितारौ
मोमोदितारौ
मोमोदिष्यतः
मोमोदिष्येते
मोमुत्ताम्
मोमुद्येताम्
अमोमुत्ताम्
अमोमुद्येताम्
मोमुद्याताम्
मोमुद्येयाताम्
मोमुद्यास्ताम्
मोमोदिषीयास्ताम्
अमोमोदिष्टाम्
अमोमोदिषाताम्
अमोमोदिष्यताम्
अमोमोदिष्येताम्
प्रथम  बहुवचनम्
मोमुदति
मोमुद्यन्ते
मोमोदाञ्चक्रुः / मोमोदांचक्रुः / मोमोदाम्बभूवुः / मोमोदांबभूवुः / मोमोदामासुः
मोमोदाञ्चक्रिरे / मोमोदांचक्रिरे / मोमोदाम्बभूविरे / मोमोदांबभूविरे / मोमोदामासिरे
मोमोदितारः
मोमोदितारः
मोमोदिष्यन्ति
मोमोदिष्यन्ते
मोमुदतु
मोमुद्यन्ताम्
अमोमुदुः
अमोमुद्यन्त
मोमुद्युः
मोमुद्येरन्
मोमुद्यासुः
मोमोदिषीरन्
अमोमोदिषुः
अमोमोदिषत
अमोमोदिष्यन्
अमोमोदिष्यन्त
मध्यम  एकवचनम्
मोमुदीषि / मोमोत्सि
मोमुद्यसे
मोमोदाञ्चकर्थ / मोमोदांचकर्थ / मोमोदाम्बभूविथ / मोमोदांबभूविथ / मोमोदामासिथ
मोमोदाञ्चकृषे / मोमोदांचकृषे / मोमोदाम्बभूविषे / मोमोदांबभूविषे / मोमोदामासिषे
मोमोदितासि
मोमोदितासे
मोमोदिष्यसि
मोमोदिष्यसे
मोमुत्तात् / मोमुत्ताद् / मोमुद्धि
मोमुद्यस्व
अमोमुदीः / अमोमोः / अमोमोत् / अमोमोद्
अमोमुद्यथाः
मोमुद्याः
मोमुद्येथाः
मोमुद्याः
मोमोदिषीष्ठाः
अमोमोदीः
अमोमोदिष्ठाः
अमोमोदिष्यः
अमोमोदिष्यथाः
मध्यम  द्विवचनम्
मोमुत्थः
मोमुद्येथे
मोमोदाञ्चक्रथुः / मोमोदांचक्रथुः / मोमोदाम्बभूवथुः / मोमोदांबभूवथुः / मोमोदामासथुः
मोमोदाञ्चक्राथे / मोमोदांचक्राथे / मोमोदाम्बभूवाथे / मोमोदांबभूवाथे / मोमोदामासाथे
मोमोदितास्थः
मोमोदितासाथे
मोमोदिष्यथः
मोमोदिष्येथे
मोमुत्तम्
मोमुद्येथाम्
अमोमुत्तम्
अमोमुद्येथाम्
मोमुद्यातम्
मोमुद्येयाथाम्
मोमुद्यास्तम्
मोमोदिषीयास्थाम्
अमोमोदिष्टम्
अमोमोदिषाथाम्
अमोमोदिष्यतम्
अमोमोदिष्येथाम्
मध्यम  बहुवचनम्
मोमुत्थ
मोमुद्यध्वे
मोमोदाञ्चक्र / मोमोदांचक्र / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चकृढ्वे / मोमोदांचकृढ्वे / मोमोदाम्बभूविध्वे / मोमोदांबभूविध्वे / मोमोदाम्बभूविढ्वे / मोमोदांबभूविढ्वे / मोमोदामासिध्वे
मोमोदितास्थ
मोमोदिताध्वे
मोमोदिष्यथ
मोमोदिष्यध्वे
मोमुत्त
मोमुद्यध्वम्
अमोमुत्त
अमोमुद्यध्वम्
मोमुद्यात
मोमुद्येध्वम्
मोमुद्यास्त
मोमोदिषीध्वम्
अमोमोदिष्ट
अमोमोदिढ्वम्
अमोमोदिष्यत
अमोमोदिष्यध्वम्
उत्तम  एकवचनम्
मोमुदीमि / मोमोद्मि
मोमुद्ये
मोमोदाञ्चकर / मोमोदांचकर / मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदितास्मि
मोमोदिताहे
मोमोदिष्यामि
मोमोदिष्ये
मोमुदानि
मोमुद्यै
अमोमुदम्
अमोमुद्ये
मोमुद्याम्
मोमुद्येय
मोमुद्यासम्
मोमोदिषीय
अमोमोदिषम्
अमोमोदिषि
अमोमोदिष्यम्
अमोमोदिष्ये
उत्तम  द्विवचनम्
मोमुद्वः
मोमुद्यावहे
मोमोदाञ्चकृव / मोमोदांचकृव / मोमोदाम्बभूविव / मोमोदांबभूविव / मोमोदामासिव
मोमोदाञ्चकृवहे / मोमोदांचकृवहे / मोमोदाम्बभूविवहे / मोमोदांबभूविवहे / मोमोदामासिवहे
मोमोदितास्वः
मोमोदितास्वहे
मोमोदिष्यावः
मोमोदिष्यावहे
मोमुदाव
मोमुद्यावहै
अमोमुद्व
अमोमुद्यावहि
मोमुद्याव
मोमुद्येवहि
मोमुद्यास्व
मोमोदिषीवहि
अमोमोदिष्व
अमोमोदिष्वहि
अमोमोदिष्याव
अमोमोदिष्यावहि
उत्तम  बहुवचनम्
मोमुद्मः
मोमुद्यामहे
मोमोदाञ्चकृम / मोमोदांचकृम / मोमोदाम्बभूविम / मोमोदांबभूविम / मोमोदामासिम
मोमोदाञ्चकृमहे / मोमोदांचकृमहे / मोमोदाम्बभूविमहे / मोमोदांबभूविमहे / मोमोदामासिमहे
मोमोदितास्मः
मोमोदितास्महे
मोमोदिष्यामः
मोमोदिष्यामहे
मोमुदाम
मोमुद्यामहै
अमोमुद्म
अमोमुद्यामहि
मोमुद्याम
मोमुद्येमहि
मोमुद्यास्म
मोमोदिषीमहि
अमोमोदिष्म
अमोमोदिष्महि
अमोमोदिष्याम
अमोमोदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमुत्तात् / मोमुत्ताद् / मोमुदीतु / मोमोत्तु
अमोमुदीत् / अमोमुदीद् / अमोमोत् / अमोमोद्
मोमुद्यात् / मोमुद्याद्
अमोमोदीत् / अमोमोदीद्
अमोमोदिष्यत् / अमोमोदिष्यद्
प्रथमा  द्विवचनम्
मोमोदाञ्चक्रतुः / मोमोदांचक्रतुः / मोमोदाम्बभूवतुः / मोमोदांबभूवतुः / मोमोदामासतुः
मोमोदाञ्चक्राते / मोमोदांचक्राते / मोमोदाम्बभूवाते / मोमोदांबभूवाते / मोमोदामासाते
प्रथमा  बहुवचनम्
मोमोदाञ्चक्रुः / मोमोदांचक्रुः / मोमोदाम्बभूवुः / मोमोदांबभूवुः / मोमोदामासुः
मोमोदाञ्चक्रिरे / मोमोदांचक्रिरे / मोमोदाम्बभूविरे / मोमोदांबभूविरे / मोमोदामासिरे
मध्यम पुरुषः  एकवचनम्
मोमोदाञ्चकर्थ / मोमोदांचकर्थ / मोमोदाम्बभूविथ / मोमोदांबभूविथ / मोमोदामासिथ
मोमोदाञ्चकृषे / मोमोदांचकृषे / मोमोदाम्बभूविषे / मोमोदांबभूविषे / मोमोदामासिषे
मोमुत्तात् / मोमुत्ताद् / मोमुद्धि
अमोमुदीः / अमोमोः / अमोमोत् / अमोमोद्
मध्यम पुरुषः  द्विवचनम्
मोमोदाञ्चक्रथुः / मोमोदांचक्रथुः / मोमोदाम्बभूवथुः / मोमोदांबभूवथुः / मोमोदामासथुः
मोमोदाञ्चक्राथे / मोमोदांचक्राथे / मोमोदाम्बभूवाथे / मोमोदांबभूवाथे / मोमोदामासाथे
मध्यम पुरुषः  बहुवचनम्
मोमोदाञ्चक्र / मोमोदांचक्र / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चकृढ्वे / मोमोदांचकृढ्वे / मोमोदाम्बभूविध्वे / मोमोदांबभूविध्वे / मोमोदाम्बभूविढ्वे / मोमोदांबभूविढ्वे / मोमोदामासिध्वे
उत्तम पुरुषः  एकवचनम्
मोमोदाञ्चकर / मोमोदांचकर / मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
उत्तम पुरुषः  द्विवचनम्
मोमोदाञ्चकृव / मोमोदांचकृव / मोमोदाम्बभूविव / मोमोदांबभूविव / मोमोदामासिव
मोमोदाञ्चकृवहे / मोमोदांचकृवहे / मोमोदाम्बभूविवहे / मोमोदांबभूविवहे / मोमोदामासिवहे
उत्तम पुरुषः  बहुवचनम्
मोमोदाञ्चकृम / मोमोदांचकृम / मोमोदाम्बभूविम / मोमोदांबभूविम / मोमोदामासिम
मोमोदाञ्चकृमहे / मोमोदांचकृमहे / मोमोदाम्बभूविमहे / मोमोदांबभूविमहे / मोमोदामासिमहे