मुद् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

मुदँ हर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चक्राते / मोमोदांचक्राते / मोमोदाम्बभूवाते / मोमोदांबभूवाते / मोमोदामासाते
मोमोदाञ्चक्रिरे / मोमोदांचक्रिरे / मोमोदाम्बभूविरे / मोमोदांबभूविरे / मोमोदामासिरे
मध्यम
मोमोदाञ्चकृषे / मोमोदांचकृषे / मोमोदाम्बभूविषे / मोमोदांबभूविषे / मोमोदामासिषे
मोमोदाञ्चक्राथे / मोमोदांचक्राथे / मोमोदाम्बभूवाथे / मोमोदांबभूवाथे / मोमोदामासाथे
मोमोदाञ्चकृढ्वे / मोमोदांचकृढ्वे / मोमोदाम्बभूविध्वे / मोमोदांबभूविध्वे / मोमोदाम्बभूविढ्वे / मोमोदांबभूविढ्वे / मोमोदामासिध्वे
उत्तम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चकृवहे / मोमोदांचकृवहे / मोमोदाम्बभूविवहे / मोमोदांबभूविवहे / मोमोदामासिवहे
मोमोदाञ्चकृमहे / मोमोदांचकृमहे / मोमोदाम्बभूविमहे / मोमोदांबभूविमहे / मोमोदामासिमहे