मस्क् + यङ् - मस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मामस्क्यते
मामस्क्यते
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूवे / मामस्कांबभूवे / मामस्कामाहे
मामस्किता
मामस्किता
मामस्किष्यते
मामस्किष्यते
मामस्क्यताम्
मामस्क्यताम्
अमामस्क्यत
अमामस्क्यत
मामस्क्येत
मामस्क्येत
मामस्किषीष्ट
मामस्किषीष्ट
अमामस्किष्ट
अमामस्कि
अमामस्किष्यत
अमामस्किष्यत
प्रथम  द्विवचनम्
मामस्क्येते
मामस्क्येते
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवतुः / मामस्कांबभूवतुः / मामस्कामासतुः
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवाते / मामस्कांबभूवाते / मामस्कामासाते
मामस्कितारौ
मामस्कितारौ
मामस्किष्येते
मामस्किष्येते
मामस्क्येताम्
मामस्क्येताम्
अमामस्क्येताम्
अमामस्क्येताम्
मामस्क्येयाताम्
मामस्क्येयाताम्
मामस्किषीयास्ताम्
मामस्किषीयास्ताम्
अमामस्किषाताम्
अमामस्किषाताम्
अमामस्किष्येताम्
अमामस्किष्येताम्
प्रथम  बहुवचनम्
मामस्क्यन्ते
मामस्क्यन्ते
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूवुः / मामस्कांबभूवुः / मामस्कामासुः
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूविरे / मामस्कांबभूविरे / मामस्कामासिरे
मामस्कितारः
मामस्कितारः
मामस्किष्यन्ते
मामस्किष्यन्ते
मामस्क्यन्ताम्
मामस्क्यन्ताम्
अमामस्क्यन्त
अमामस्क्यन्त
मामस्क्येरन्
मामस्क्येरन्
मामस्किषीरन्
मामस्किषीरन्
अमामस्किषत
अमामस्किषत
अमामस्किष्यन्त
अमामस्किष्यन्त
मध्यम  एकवचनम्
मामस्क्यसे
मामस्क्यसे
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविथ / मामस्कांबभूविथ / मामस्कामासिथ
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविषे / मामस्कांबभूविषे / मामस्कामासिषे
मामस्कितासे
मामस्कितासे
मामस्किष्यसे
मामस्किष्यसे
मामस्क्यस्व
मामस्क्यस्व
अमामस्क्यथाः
अमामस्क्यथाः
मामस्क्येथाः
मामस्क्येथाः
मामस्किषीष्ठाः
मामस्किषीष्ठाः
अमामस्किष्ठाः
अमामस्किष्ठाः
अमामस्किष्यथाः
अमामस्किष्यथाः
मध्यम  द्विवचनम्
मामस्क्येथे
मामस्क्येथे
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवथुः / मामस्कांबभूवथुः / मामस्कामासथुः
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवाथे / मामस्कांबभूवाथे / मामस्कामासाथे
मामस्कितासाथे
मामस्कितासाथे
मामस्किष्येथे
मामस्किष्येथे
मामस्क्येथाम्
मामस्क्येथाम्
अमामस्क्येथाम्
अमामस्क्येथाम्
मामस्क्येयाथाम्
मामस्क्येयाथाम्
मामस्किषीयास्थाम्
मामस्किषीयास्थाम्
अमामस्किषाथाम्
अमामस्किषाथाम्
अमामस्किष्येथाम्
अमामस्किष्येथाम्
मध्यम  बहुवचनम्
मामस्क्यध्वे
मामस्क्यध्वे
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूविध्वे / मामस्कांबभूविध्वे / मामस्काम्बभूविढ्वे / मामस्कांबभूविढ्वे / मामस्कामासिध्वे
मामस्किताध्वे
मामस्किताध्वे
मामस्किष्यध्वे
मामस्किष्यध्वे
मामस्क्यध्वम्
मामस्क्यध्वम्
अमामस्क्यध्वम्
अमामस्क्यध्वम्
मामस्क्येध्वम्
मामस्क्येध्वम्
मामस्किषीध्वम्
मामस्किषीध्वम्
अमामस्किढ्वम्
अमामस्किढ्वम्
अमामस्किष्यध्वम्
अमामस्किष्यध्वम्
उत्तम  एकवचनम्
मामस्क्ये
मामस्क्ये
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूवे / मामस्कांबभूवे / मामस्कामाहे
मामस्किताहे
मामस्किताहे
मामस्किष्ये
मामस्किष्ये
मामस्क्यै
मामस्क्यै
अमामस्क्ये
अमामस्क्ये
मामस्क्येय
मामस्क्येय
मामस्किषीय
मामस्किषीय
अमामस्किषि
अमामस्किषि
अमामस्किष्ये
अमामस्किष्ये
उत्तम  द्विवचनम्
मामस्क्यावहे
मामस्क्यावहे
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविव / मामस्कांबभूविव / मामस्कामासिव
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविवहे / मामस्कांबभूविवहे / मामस्कामासिवहे
मामस्कितास्वहे
मामस्कितास्वहे
मामस्किष्यावहे
मामस्किष्यावहे
मामस्क्यावहै
मामस्क्यावहै
अमामस्क्यावहि
अमामस्क्यावहि
मामस्क्येवहि
मामस्क्येवहि
मामस्किषीवहि
मामस्किषीवहि
अमामस्किष्वहि
अमामस्किष्वहि
अमामस्किष्यावहि
अमामस्किष्यावहि
उत्तम  बहुवचनम्
मामस्क्यामहे
मामस्क्यामहे
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविम / मामस्कांबभूविम / मामस्कामासिम
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविमहे / मामस्कांबभूविमहे / मामस्कामासिमहे
मामस्कितास्महे
मामस्कितास्महे
मामस्किष्यामहे
मामस्किष्यामहे
मामस्क्यामहै
मामस्क्यामहै
अमामस्क्यामहि
अमामस्क्यामहि
मामस्क्येमहि
मामस्क्येमहि
मामस्किषीमहि
मामस्किषीमहि
अमामस्किष्महि
अमामस्किष्महि
अमामस्किष्यामहि
अमामस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूवे / मामस्कांबभूवे / मामस्कामाहे
प्रथमा  द्विवचनम्
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवतुः / मामस्कांबभूवतुः / मामस्कामासतुः
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवाते / मामस्कांबभूवाते / मामस्कामासाते
प्रथमा  बहुवचनम्
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूवुः / मामस्कांबभूवुः / मामस्कामासुः
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूविरे / मामस्कांबभूविरे / मामस्कामासिरे
मध्यम पुरुषः  एकवचनम्
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविथ / मामस्कांबभूविथ / मामस्कामासिथ
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविषे / मामस्कांबभूविषे / मामस्कामासिषे
मध्यम पुरुषः  द्विवचनम्
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवथुः / मामस्कांबभूवथुः / मामस्कामासथुः
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवाथे / मामस्कांबभूवाथे / मामस्कामासाथे
मध्यम पुरुषः  बहुवचनम्
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूविध्वे / मामस्कांबभूविध्वे / मामस्काम्बभूविढ्वे / मामस्कांबभूविढ्वे / मामस्कामासिध्वे
उत्तम पुरुषः  एकवचनम्
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूवे / मामस्कांबभूवे / मामस्कामाहे
उत्तम पुरुषः  द्विवचनम्
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविव / मामस्कांबभूविव / मामस्कामासिव
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविवहे / मामस्कांबभूविवहे / मामस्कामासिवहे
उत्तम पुरुषः  बहुवचनम्
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविम / मामस्कांबभूविम / मामस्कामासिम
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविमहे / मामस्कांबभूविमहे / मामस्कामासिमहे