मस्क् + यङ् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चक्राते / मामस्कांचक्राते / मामस्काम्बभूवतुः / मामस्कांबभूवतुः / मामस्कामासतुः
मामस्काञ्चक्रिरे / मामस्कांचक्रिरे / मामस्काम्बभूवुः / मामस्कांबभूवुः / मामस्कामासुः
मध्यम
मामस्काञ्चकृषे / मामस्कांचकृषे / मामस्काम्बभूविथ / मामस्कांबभूविथ / मामस्कामासिथ
मामस्काञ्चक्राथे / मामस्कांचक्राथे / मामस्काम्बभूवथुः / मामस्कांबभूवथुः / मामस्कामासथुः
मामस्काञ्चकृढ्वे / मामस्कांचकृढ्वे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
उत्तम
मामस्काञ्चक्रे / मामस्कांचक्रे / मामस्काम्बभूव / मामस्कांबभूव / मामस्कामास
मामस्काञ्चकृवहे / मामस्कांचकृवहे / मामस्काम्बभूविव / मामस्कांबभूविव / मामस्कामासिव
मामस्काञ्चकृमहे / मामस्कांचकृमहे / मामस्काम्बभूविम / मामस्कांबभूविम / मामस्कामासिम