ध्रेक् + यङ्लुक् - ध्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
देध्रेकीति / देध्रेक्ति
देध्रेक्यते
देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
देध्रेकिता
देध्रेकिता
देध्रेकिष्यति
देध्रेकिष्यते
देध्रेक्तात् / देध्रेक्ताद् / देध्रेकीतु / देध्रेक्तु
देध्रेक्यताम्
अदेध्रेकीत् / अदेध्रेकीद् / अदेध्रेक् / अदेध्रेग्
अदेध्रेक्यत
देध्रेक्यात् / देध्रेक्याद्
देध्रेक्येत
देध्रेक्यात् / देध्रेक्याद्
देध्रेकिषीष्ट
अदेध्रेकीत् / अदेध्रेकीद्
अदेध्रेकि
अदेध्रेकिष्यत् / अदेध्रेकिष्यद्
अदेध्रेकिष्यत
प्रथम  द्विवचनम्
देध्रेक्तः
देध्रेक्येते
देध्रेकाञ्चक्रतुः / देध्रेकांचक्रतुः / देध्रेकाम्बभूवतुः / देध्रेकांबभूवतुः / देध्रेकामासतुः
देध्रेकाञ्चक्राते / देध्रेकांचक्राते / देध्रेकाम्बभूवाते / देध्रेकांबभूवाते / देध्रेकामासाते
देध्रेकितारौ
देध्रेकितारौ
देध्रेकिष्यतः
देध्रेकिष्येते
देध्रेक्ताम्
देध्रेक्येताम्
अदेध्रेक्ताम्
अदेध्रेक्येताम्
देध्रेक्याताम्
देध्रेक्येयाताम्
देध्रेक्यास्ताम्
देध्रेकिषीयास्ताम्
अदेध्रेकिष्टाम्
अदेध्रेकिषाताम्
अदेध्रेकिष्यताम्
अदेध्रेकिष्येताम्
प्रथम  बहुवचनम्
देध्रेकति
देध्रेक्यन्ते
देध्रेकाञ्चक्रुः / देध्रेकांचक्रुः / देध्रेकाम्बभूवुः / देध्रेकांबभूवुः / देध्रेकामासुः
देध्रेकाञ्चक्रिरे / देध्रेकांचक्रिरे / देध्रेकाम्बभूविरे / देध्रेकांबभूविरे / देध्रेकामासिरे
देध्रेकितारः
देध्रेकितारः
देध्रेकिष्यन्ति
देध्रेकिष्यन्ते
देध्रेकतु
देध्रेक्यन्ताम्
अदेध्रेकुः
अदेध्रेक्यन्त
देध्रेक्युः
देध्रेक्येरन्
देध्रेक्यासुः
देध्रेकिषीरन्
अदेध्रेकिषुः
अदेध्रेकिषत
अदेध्रेकिष्यन्
अदेध्रेकिष्यन्त
मध्यम  एकवचनम्
देध्रेकीषि / देध्रेक्षि
देध्रेक्यसे
देध्रेकाञ्चकर्थ / देध्रेकांचकर्थ / देध्रेकाम्बभूविथ / देध्रेकांबभूविथ / देध्रेकामासिथ
देध्रेकाञ्चकृषे / देध्रेकांचकृषे / देध्रेकाम्बभूविषे / देध्रेकांबभूविषे / देध्रेकामासिषे
देध्रेकितासि
देध्रेकितासे
देध्रेकिष्यसि
देध्रेकिष्यसे
देध्रेक्तात् / देध्रेक्ताद् / देध्रेग्धि
देध्रेक्यस्व
अदेध्रेकीः / अदेध्रेक् / अदेध्रेग्
अदेध्रेक्यथाः
देध्रेक्याः
देध्रेक्येथाः
देध्रेक्याः
देध्रेकिषीष्ठाः
अदेध्रेकीः
अदेध्रेकिष्ठाः
अदेध्रेकिष्यः
अदेध्रेकिष्यथाः
मध्यम  द्विवचनम्
देध्रेक्थः
देध्रेक्येथे
देध्रेकाञ्चक्रथुः / देध्रेकांचक्रथुः / देध्रेकाम्बभूवथुः / देध्रेकांबभूवथुः / देध्रेकामासथुः
देध्रेकाञ्चक्राथे / देध्रेकांचक्राथे / देध्रेकाम्बभूवाथे / देध्रेकांबभूवाथे / देध्रेकामासाथे
देध्रेकितास्थः
देध्रेकितासाथे
देध्रेकिष्यथः
देध्रेकिष्येथे
देध्रेक्तम्
देध्रेक्येथाम्
अदेध्रेक्तम्
अदेध्रेक्येथाम्
देध्रेक्यातम्
देध्रेक्येयाथाम्
देध्रेक्यास्तम्
देध्रेकिषीयास्थाम्
अदेध्रेकिष्टम्
अदेध्रेकिषाथाम्
अदेध्रेकिष्यतम्
अदेध्रेकिष्येथाम्
मध्यम  बहुवचनम्
देध्रेक्थ
देध्रेक्यध्वे
देध्रेकाञ्चक्र / देध्रेकांचक्र / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चकृढ्वे / देध्रेकांचकृढ्वे / देध्रेकाम्बभूविध्वे / देध्रेकांबभूविध्वे / देध्रेकाम्बभूविढ्वे / देध्रेकांबभूविढ्वे / देध्रेकामासिध्वे
देध्रेकितास्थ
देध्रेकिताध्वे
देध्रेकिष्यथ
देध्रेकिष्यध्वे
देध्रेक्त
देध्रेक्यध्वम्
अदेध्रेक्त
अदेध्रेक्यध्वम्
देध्रेक्यात
देध्रेक्येध्वम्
देध्रेक्यास्त
देध्रेकिषीध्वम्
अदेध्रेकिष्ट
अदेध्रेकिढ्वम्
अदेध्रेकिष्यत
अदेध्रेकिष्यध्वम्
उत्तम  एकवचनम्
देध्रेकीमि / देध्रेक्मि
देध्रेक्ये
देध्रेकाञ्चकर / देध्रेकांचकर / देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
देध्रेकितास्मि
देध्रेकिताहे
देध्रेकिष्यामि
देध्रेकिष्ये
देध्रेकाणि
देध्रेक्यै
अदेध्रेकम्
अदेध्रेक्ये
देध्रेक्याम्
देध्रेक्येय
देध्रेक्यासम्
देध्रेकिषीय
अदेध्रेकिषम्
अदेध्रेकिषि
अदेध्रेकिष्यम्
अदेध्रेकिष्ये
उत्तम  द्विवचनम्
देध्रेक्वः
देध्रेक्यावहे
देध्रेकाञ्चकृव / देध्रेकांचकृव / देध्रेकाम्बभूविव / देध्रेकांबभूविव / देध्रेकामासिव
देध्रेकाञ्चकृवहे / देध्रेकांचकृवहे / देध्रेकाम्बभूविवहे / देध्रेकांबभूविवहे / देध्रेकामासिवहे
देध्रेकितास्वः
देध्रेकितास्वहे
देध्रेकिष्यावः
देध्रेकिष्यावहे
देध्रेकाव
देध्रेक्यावहै
अदेध्रेक्व
अदेध्रेक्यावहि
देध्रेक्याव
देध्रेक्येवहि
देध्रेक्यास्व
देध्रेकिषीवहि
अदेध्रेकिष्व
अदेध्रेकिष्वहि
अदेध्रेकिष्याव
अदेध्रेकिष्यावहि
उत्तम  बहुवचनम्
देध्रेक्मः
देध्रेक्यामहे
देध्रेकाञ्चकृम / देध्रेकांचकृम / देध्रेकाम्बभूविम / देध्रेकांबभूविम / देध्रेकामासिम
देध्रेकाञ्चकृमहे / देध्रेकांचकृमहे / देध्रेकाम्बभूविमहे / देध्रेकांबभूविमहे / देध्रेकामासिमहे
देध्रेकितास्मः
देध्रेकितास्महे
देध्रेकिष्यामः
देध्रेकिष्यामहे
देध्रेकाम
देध्रेक्यामहै
अदेध्रेक्म
अदेध्रेक्यामहि
देध्रेक्याम
देध्रेक्येमहि
देध्रेक्यास्म
देध्रेकिषीमहि
अदेध्रेकिष्म
अदेध्रेकिष्महि
अदेध्रेकिष्याम
अदेध्रेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
देध्रेकीति / देध्रेक्ति
देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
देध्रेक्तात् / देध्रेक्ताद् / देध्रेकीतु / देध्रेक्तु
अदेध्रेकीत् / अदेध्रेकीद् / अदेध्रेक् / अदेध्रेग्
देध्रेक्यात् / देध्रेक्याद्
देध्रेक्यात् / देध्रेक्याद्
अदेध्रेकीत् / अदेध्रेकीद्
अदेध्रेकिष्यत् / अदेध्रेकिष्यद्
प्रथमा  द्विवचनम्
देध्रेकाञ्चक्रतुः / देध्रेकांचक्रतुः / देध्रेकाम्बभूवतुः / देध्रेकांबभूवतुः / देध्रेकामासतुः
देध्रेकाञ्चक्राते / देध्रेकांचक्राते / देध्रेकाम्बभूवाते / देध्रेकांबभूवाते / देध्रेकामासाते
प्रथमा  बहुवचनम्
देध्रेकाञ्चक्रुः / देध्रेकांचक्रुः / देध्रेकाम्बभूवुः / देध्रेकांबभूवुः / देध्रेकामासुः
देध्रेकाञ्चक्रिरे / देध्रेकांचक्रिरे / देध्रेकाम्बभूविरे / देध्रेकांबभूविरे / देध्रेकामासिरे
मध्यम पुरुषः  एकवचनम्
देध्रेकीषि / देध्रेक्षि
देध्रेकाञ्चकर्थ / देध्रेकांचकर्थ / देध्रेकाम्बभूविथ / देध्रेकांबभूविथ / देध्रेकामासिथ
देध्रेकाञ्चकृषे / देध्रेकांचकृषे / देध्रेकाम्बभूविषे / देध्रेकांबभूविषे / देध्रेकामासिषे
देध्रेक्तात् / देध्रेक्ताद् / देध्रेग्धि
अदेध्रेकीः / अदेध्रेक् / अदेध्रेग्
मध्यम पुरुषः  द्विवचनम्
देध्रेकाञ्चक्रथुः / देध्रेकांचक्रथुः / देध्रेकाम्बभूवथुः / देध्रेकांबभूवथुः / देध्रेकामासथुः
देध्रेकाञ्चक्राथे / देध्रेकांचक्राथे / देध्रेकाम्बभूवाथे / देध्रेकांबभूवाथे / देध्रेकामासाथे
मध्यम पुरुषः  बहुवचनम्
देध्रेकाञ्चक्र / देध्रेकांचक्र / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चकृढ्वे / देध्रेकांचकृढ्वे / देध्रेकाम्बभूविध्वे / देध्रेकांबभूविध्वे / देध्रेकाम्बभूविढ्वे / देध्रेकांबभूविढ्वे / देध्रेकामासिध्वे
उत्तम पुरुषः  एकवचनम्
देध्रेकीमि / देध्रेक्मि
देध्रेकाञ्चकर / देध्रेकांचकर / देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
उत्तम पुरुषः  द्विवचनम्
देध्रेकाञ्चकृव / देध्रेकांचकृव / देध्रेकाम्बभूविव / देध्रेकांबभूविव / देध्रेकामासिव
देध्रेकाञ्चकृवहे / देध्रेकांचकृवहे / देध्रेकाम्बभूविवहे / देध्रेकांबभूविवहे / देध्रेकामासिवहे
उत्तम पुरुषः  बहुवचनम्
देध्रेकाञ्चकृम / देध्रेकांचकृम / देध्रेकाम्बभूविम / देध्रेकांबभूविम / देध्रेकामासिम
देध्रेकाञ्चकृमहे / देध्रेकांचकृमहे / देध्रेकाम्बभूविमहे / देध्रेकांबभूविमहे / देध्रेकामासिमहे