ध्रेक् + यङ्लुक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चक्रतुः / देध्रेकांचक्रतुः / देध्रेकाम्बभूवतुः / देध्रेकांबभूवतुः / देध्रेकामासतुः
देध्रेकाञ्चक्रुः / देध्रेकांचक्रुः / देध्रेकाम्बभूवुः / देध्रेकांबभूवुः / देध्रेकामासुः
मध्यम
देध्रेकाञ्चकर्थ / देध्रेकांचकर्थ / देध्रेकाम्बभूविथ / देध्रेकांबभूविथ / देध्रेकामासिथ
देध्रेकाञ्चक्रथुः / देध्रेकांचक्रथुः / देध्रेकाम्बभूवथुः / देध्रेकांबभूवथुः / देध्रेकामासथुः
देध्रेकाञ्चक्र / देध्रेकांचक्र / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
उत्तम
देध्रेकाञ्चकर / देध्रेकांचकर / देध्रेकाञ्चकार / देध्रेकांचकार / देध्रेकाम्बभूव / देध्रेकांबभूव / देध्रेकामास
देध्रेकाञ्चकृव / देध्रेकांचकृव / देध्रेकाम्बभूविव / देध्रेकांबभूविव / देध्रेकामासिव
देध्रेकाञ्चकृम / देध्रेकांचकृम / देध्रेकाम्बभूविम / देध्रेकांबभूविम / देध्रेकामासिम